सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२४ [ आरण्यकाण्डम् येन वैरं विनाऽरण्ये सत्त्वर्माश्रित्य केवलम् । कर्णनासापहरणाद्भगिनी मे विरूपिता ।। १२ ।। तैस्य भार्या जनस्थानात्सीतां सुरसुतोपमाम् ॥ आनयिष्यामि विक्रम्य सहायस्तत्र मे भव ॥१३॥ त्वया ह्यहं सहायेन पार्श्वस्थेन महाबल । भ्रातृभिश्च सुरान्युद्धे समग्रान्नाभिचिन्तये ।। १४ ।। तत्सहायो भव त्वं मे समर्थो ह्यसि राक्षस ॥ वीर्ये युद्धे च दर्प च न ह्यस्ति सदृशस्तव ।। १५ ।। उंपायज्ञो महाञ्शूरः सैर्वमायाविशारदः । एतदर्थमहं प्राप्तस्त्वत्समीपं निशाचर ।। १६ ।। शंणु तत्कर्म साहाय्ये यत्कार्य वचनान्मम ॥ १७ ॥ सौवर्णस्त्वं मृगो भूत्वा चित्रो रजतबिन्दुभिः ॥ आश्रमे तस्य रामस्य सीतायाः प्रमुखे चर ॥१८॥ त्वां तु निःसंशयं सीतौ दृष्टा तु मृगरूपिणम् । गृह्यतामिति भतोरं लक्ष्मणं चाभिधास्यति ॥१९॥ ततस्तयोरपाये तु शून्ये सीतां यथासुखम् । निरॉबाधो हरिष्यामि राहुश्चन्द्रप्रभामिव ॥ २० ॥ ततः पश्चात्सुखं रामे भार्याहरणकर्शिते ॥ विस्रब्धः प्रहरिष्यामि कृतार्थेनान्तरात्मना ।। २१ ।। तैस्य रामकथां श्रुत्वा मारीचस्य महात्मनः । शुष्कं समभवद्वत्रं परित्रस्तो बभूव सः ।। २२ । । ओष्ठौ परिलिहञ्शुष्कौ नेत्रैरनिमिषैरिव । मृतभूत इवार्तस्तु रावणं समुदैक्षत ॥ २३ ॥ सं रावणं त्रस्तविषण्णचेता महावने रामपराक्रमज्ञः । कृताञ्जलिंस्तत्त्वमुवाच वाक्यं हितं च तसै हितमात्मनश्च ॥ २४ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे षटत्रिंशः सर्गः ॥ ३६ ॥ ॥ ११ ॥ सत्त्वं बलं केवलमाश्रित्य नतु धर्ममित्यर्थः । |प्रदेशे । निराबाधः अप्रतिबन्धः ।। २० । विस्रब्धः “सत्त्वं बले च जन्तैौ च' इति विश्वः । आनयि- | निःशङ्कः । अन्तरात्मना अन्तस्थधैर्येण ।। २१ । सः ध्यामि आनेष्यामि इडार्षे ।। १२-१३ ॥ भ्रातृभिः |मारीचः । रामकथां श्रुत्वा परित्रस्तो बभूव । तेन कुम्भकर्णादिभिः । समग्रान् संपूर्णान् । नाभिचिन्तये | त्रासेन तस्य वक्र शुष्कं समभवदित्यन्वयः ।। २२ ।। न गणयामि ॥ १४-१६ । । श्रृणुतत्कर्मेत्यत्र तदिति | भयकार्यान्तरमाह-ओष्टाविति । शुष्कौ ओष्ठौ परि भिन्न पदं । प्रकृते कार्यसाहाय्येयत्कर्म कार्य कर्तव्यं । | लिहन् स: अनिमिषैः निमेषरहितैः । नेत्रैः नेत्रव्या तन्मम वचनाच्छूण्विति संबन्धः ।। १७ । प्रमुखे |पारैः । मृतभूत इव मृतजन्तुरिवार्तः सन् रावणं स अग्रे ।। १८ । गृह्यतामिति अयमिति शेषः । १९ ॥ |मुदैक्षत ॥ २३॥ उत्तरसर्गार्थ संगृहाति—स इति । तयोः रामलक्ष्मणयोः । अपाये अपगमे सति शून्ये .| वस्तविषण्णचेताः भीतदुःखितमनाः । हेतुः-- तत्र स० क्षीणजीवितः मत्संगमनावधिकत्वात्तजीवनक्षयस्येतिभावः ति० अथभगिनीवैरूप्यंनिष्कारणंमन्यमानःोधादूषयतिरामं । पित्रेत्यादिना । क्षीणजीवितः निरपराधंस्रीवैरूप्यकरणादेवतथाखंमन्यते । ती० वस्तुतस्तु सनत्कुमारवचनाद्विष्णुरूपश्रीरामाद्व धंप्राप्यतत्पदंप्रापुं तस्यभार्यामानयिष्यामि नतुद्रोहबुछेतिभावः ॥ ति० अतएवाशीलोऽजितेन्द्रियश्च । अस्थानेक्रोधात् ॥ ११ ॥ ति० उपायतः उपायेष्वित्यर्थः ।॥ ॥ ती० वस्तुतस्तु रामेभार्याहरणकर्शिते रामएवेभः रामेभस्य आर्यासीता तस्याआ १६ हरणं तेनहेतुना कर्शिते नाशितेसति । रामेणमच्छरीरे इतिशेषः । ततः कृतार्थेनान्तरात्मना पश्चाद्विस्रब्धं उपलक्षितस्सन् निष्कलङ्क । सुखं परमानन्दसुखं मोक्षमितियावत् । प्रहरिष्यामि प्रकर्षेणाहरिष्यामि प्राप्स्यामीत्यर्थः । इदमात्मगतं ॥२१॥ ती० मृतभूतइव मृतसदृशः । नेत्रैः नेत्रव्यापारैः । अन्यथाबहुवचनायोगात् । स० भयेनपुनःपुनःपरिभ्रमणाद्वहुवचनं नेत्रैरिति । यद्वा अनिमिषेर्नेत्रैरुपलक्षितंरावणं समुदैक्षतेत्यध्याहारेणान्वयः ॥ २३ ॥ इतिषट्रत्रिंशस्सर्गः ॥ ३६ ॥ [डः ट. नासापहारेणभगिनी. ३ ड. झ. ट. अस्य. ४ क. यिष्याम्यतिक्रम्य. ५ ट पा० ] १ ड, झ. ट. मास्थाय. २ - सह. १ ड. ट. सुरान्सर्वान्नाहमत्रानुचिन्तये. झ. सुरान्सर्वान्नाहमत्राभिचिन्तये. ख. सुरान्सर्वान्समग्रानू. ७ ख. दर्षेचयुद्धेच ८ झ. अ. ट. उपायतो. ९ घ. ड. ज. ट. महाशूरः. १० ड. झ. अ. ट. महामाया. ख. सर्वशास्त्रविशारदः. ११ च. छ. ज अ. त्सकाशं. १२ क. खां.ि १३ च. छ. ज. अ. दृष्टासीताच. १४ क. निराबाधं. घ. निरायासो. ग. निरापायो . १५ ड झ. ट. विस्रब्धं. १६ क. तस्माद्राम. १७ च. छ. ज. . सराक्षसस्तत्र. क. ख, सरावणंतत्र. १८ अ. स्रस्तमुवाच