सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ३१ ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । अंथैवमुक्त्वा प्रययौ खरयुक्तेन रावणः । रथेनादित्यवर्णेन दिशः सर्वाः प्रकाशयन् ।। ३४ ॥ स रथो राक्षसेन्द्रस्य नक्षत्रपतगो महान् । संचार्यमाणः शुशुभे जलदे चन्द्रमा इव ॥ ३५ ॥ स मैरीचाश्रमं प्रौप्य ताटकेयमुपागमत् ॥ मारीचेनार्चितो राजा भक्ष्यभोज्यैरमानुषैः ॥ ३६ ॥ तं खयं पूजयित्वा तु आसनेनोदकेन च ॥ अर्थोपहितया वाचा मारीचो वाक्यमब्रवीत् ।। ३७ ।। कचित्सुकुशलं राजेंलोकानां रॉक्षसेश्वर ॥ आशङ्के नैाथ जाने त्वं यतस्तूर्णमिहागतः ॥ ३८ ॥ एवमुक्तो महातेजा मारीचेन स रावणः । ततः पश्चादिदं वाक्यमब्रवीद्वाक्यकोविदः ।। ३९ ।। आरक्षो मे हतस्तात रामेणाष्टिकैर्मणा ॥ जनस्थानमवध्यं तत्सर्वं युधि निपातितम् ।। तस्य मे कुरु साचिव्यं तस्य भार्यापहारणे ॥ ४० ॥ राक्षसेन्द्रवचः श्रुत्वा मारीचो वाक्यमब्रवीत् ।। ४१ ।। आख्याता केनै सीता सा मित्ररूपेण शत्रुणा ॥ त्वया राक्षसशार्दूल को न नन्दति "निन्दितः ॥ सीतामिहानयखेति को ब्रवीति ब्रवीहि मे ।। ४२ । । रक्षेोलोकस्य सैर्वस्य कः शृङ्गं छेत्तुमिच्छति । प्रोत्साहयति कैश्चित्त्वां सैहि शैत्रुरसैशयः ॥ ४३ ॥ आशीविषमुखादंष्ट्रामुद्धर्तु चेच्छति त्वया । कर्मणा तेन केनाऽसि कापथं प्रतिपादितः ।। ४४ ।। १०९ प्रातः ।। ३३ । खरा: अश्वतरा: । तत्स्वरूपमुक्तमश्व-|यतस्त्वंतूर्णमागतः । न जानेन तद्विशिष्य न जान शाखे । “अश्वसृग्भ्यः समुत्पन्नास्तस्माद्धतराः | इत्यर्थः ॥३८॥ तत:पश्चात् तद्वाक्याद्नन्तरं ।। ३९॥ खरा: । खररूक्षस्वरास्तीक्ष्णाः खरशीलाः खराङ्गय ' | आरक्ष: अन्तपालः । उक्तमुपपादयति-जनस्थान इति ।। ३४ । नक्षत्रपथगः आकाशग: । संचार्यमाणः |मित्याद्यधेन । जनस्थानशब्देन तत्स्थो रक्षोगणो प्रेर्यमाणः ।॥३५॥ ताटकेयं ताटकापुत्रं । भक्ष्यभोज्यैः | लक्ष्यते । तत् प्रसिद्धं । साचिव्यं साहाय्यं । तस्य मे पेयखादैः । अमानुषैः मनुष्यलोकदुर्लभैः ।। ३६ ।। | हृतस्वजनस्य मे ।। ४०-४१ । आख्यातेत्याद्यर्ध अर्थोपहेितया अर्थेन प्रयोजनेन उपहितया विशि- | त्रयमेकान्वयं । यः सीताया: आख्याता स भित्ररूपः ष्टया ।। ३७ । हे राजन् । लोकानां राक्षसलोकानां। | शत्रुः । यश्च तामानयत्युपदेष्टा सः त्वया निन्दितः राक्षसेश्वरेतिसमभिव्याहाराद्यमर्थोलभ्यते । सुकुश-| सन् तिरस्कृतः सन् । त्वदैश्वर्यं न नन्दति तावुभौ लंकचिदिति सामान्येन प्रश्न: । अथ अथवा । त्वं य- | ब्रहीत्यर्थः । ब्रवीहीत्यत्र ईडागमञ्छान्दसः ।। ४२ ।। . तस्तूर्णमिहागतः ततः कारणाकिंचिदत्याहितमस्ती- | श्रृङ्ग प्राधान्यं । “श्रृङ्ग प्राधान्यसान्वोश्च' इत्यमरः । त्याशङ्गे । तद्विशिष्य न जाने । महत्कार्यं विना भव- | प्रोत्साहयति सीताऽऽनयनं प्रतीति शेषः । सच स तस्तूर्णमागमनं नोपपद्यत इति भावः । यद्वा लोकानां | एव ॥ ४३ ॥ आशीविष: सर्पविशेषः । उद्धर्तु उद्धा कचित्सुकुशलं । अथ अथवा । तेषां कुशलं नेत्याशङ्के । रयितुं । क इति शेषः । तेन कर्मणा सीतापहारलक्षः मान्तमव्ययं ॥ ३३ ॥ ति० चचूर्यमाणः भृशंवरन् ॥ ३५ ॥ स० अमानुषः राक्षसयोग्यैः ॥ ३६ ॥ ति० आशङ्के भयमिः तिशेषः । नाधिजाने क्षेममितिशेषः ॥ ३८ ॥ ति० स० आरक्षः रक्षणीयःखरादिः । “ आरक्षंरक्षणीयेस्यातू ” इतिविश्वः ॥ ४० ॥ ति० सासीता केनाख्याता हर्तव्यत्वेनकथिता । येनकथिता समित्ररूपस्तेशत्रुः । त्वयादानादिना नन्दितः कोननन्द ति । निन्दितइतिपाठे निन्दितः अवमानितः । कस्वांननन्दति नसंतुष्यति कुध्यतीतियावत् । खयातिरस्कृतस्तावकमैश्वर्यमसह मानस्संस्खयासह कृत्रिममित्रभावंप्राप्तस्संस्तवेदृशींबुद्धिमुपदिशतीतिभाव ॥ ॥ स० शृङ्गं प्रभुखमुत्कर्षवा । “ श्रृङ्गांप्रभुत्वे ४२ [पा०] १ ड. झ. ट. तदेवमुक्त्वा. २ ड. झ. ज. ट. चञ्चूर्यमाणः. क. च. छ. ज. संत्वर्यमाणः. ३ ड. झ. दूरेवाश्रमं ४ ड. च. छ. झ. अ. ट. गला. ५ क. ड-ट. राक्षसाधिप. ६ ग. ड. झ. ट. नाधिजाने . ७ क. यतश्शीघ्र. ८ ड. झ. ट मुपागतः. ९ ङ. झ. ट, कारिणा. १० ध. ड. झ. केनवासीता. च. छ. ज. अ. ट. केनसासीता. ११ ड. च. छ, झ. अ. ट नन्दितः. १२ च. छ. ज. कःशृङ्गछेतुमिच्छतिसांप्रतं. १३ घ. मर्हति. १४ क. ग. ड-ट. यश्चलां. १५ च. छ. ज. अ ट. सचशत्रुर्नसंशयः. क. ख. ग. ड. झ. सचशत्रुरसंशयं. १६ ग. कस्त्वयेच्छति. १७ ख-ट. कर्मणानेन