पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
सर्गः १ ]
श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम्

सर्गः १ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । तेषामपि महातेजा रामो रतिकरः पितुः ॥ स्वयंव भूतानां बभूव गुणवत्तरः ॥ ६ ॥ स हि देवरुदीर्णस्य रावणस्य वधार्थिभिः ॥ अर्थितो मानुषे लोके जज्ञे विष्णुः सनातनः ॥ ७ ॥ कौसल्या शुशुभे तेन पुत्रेणामिततेजसा || यथा वरेण देवानामदितिर्वज्रपाणिना ॥ ८ ॥ से हि रूपोपपन्नश्च वीर्यवाननसूयकः ॥ भूमावनुपमः सूनुर्गुणैर्दशरथोपमः ॥ ९ ॥ से तु नित्यं प्रशान्तात्मा मृदुपूर्व चैं भाषते ॥ उच्यमानोऽपि परुषं नोत्तरं प्रतिपद्यते ॥ १० ॥ । एतेषुराज्ञः स्वशरीरविनिर्वृत्तत्वाभिमानमात्रमि- त्युक्तं ॥ ५ ॥ एवंचतुर्णात्रियत्वाविशेषेपि रामेगुणा- तिरेककृतप्रीतिविशेषोस्तीत्याह – तेषामिति । तेषामि- तिनिर्धारणेषष्ठी । भूतानांप्राणिनांमध्ये स्वयंभूः ब्रह्मे- व । तेषांपुत्राणांमध्ये गुणवत्तरः अतिशयेनगुणवान् । महातेजाः तादृग्गुणप्रकाशक निरवधिक तेजस्कः रामः पितूरतिकरोबभूव । निरतिशयप्रीतिः रतिः ॥ ६॥ कथमितरापेक्षयागुणवत्तरत्वमित्यपेक्षायांविष्णोः प्रधानावतारत्वादित्याह – सहीति । हीति "अजाय- मानो बहुधाविजायते” इतिश्रुतिप्रसिद्धिंद्योतयति । देवैः नह्यनन्यप्रयोजनैरर्थितः किंतुप्रयोजनान्तरपरैः । न केवलं प्रयोजनान्तरपरैः अपितु “ईश्वरोहमहंभो- गी’” इत्येवंदुरभिमानिभिः । मदोपिदीव्यतिधातोरर्थ- एव । नरकासुरवधेस्वकार्यनिष्पत्त्यनन्तरंपारिजात- निमित्तंकृष्णैनैवयोद्धुमुपक्रान्तैरित्यर्थः । उदीर्णस्य उ- द्भस्य । "उदीर्णउद्भटः" इत्याद्यमरः । नैसर्गिकग- र्वेणसर्वजगद्विनाशयतइत्यर्थः । वधस्यार्थत्वे हेतुरयं । सत्सुयथातस्यैकोपिनाप्रियोभवति एवंतेषुपुत्रेष्वेको- | विर्भूतः । सजज्ञे रामोजज्ञे । लोकोहिदशमासान्गर्भे- पिनानिष्टोभूदित्यर्थः । उपमानेस्वशरीरविनिर्वृत्तत्वो- ऽवस्थायजायते अयं तु “ततश्चद्वादशेमासे” इत्युक्तरी- तया त्याततोप्यधिककालंगर्भेस्थित्वाजज्ञे । विष्णुःव्यापकंव- स्तु । व्याप्यैकदेशस्यमत्पुत्रोयमित्यभिमान्यमभूत् । स- नातनः नित्यवस्त्वेवमात्मानमन्यथाचकार ॥ ७॥ न- अमिततेजसा अपरिमितपराक्रमेण । तेन रामेण । पुत्रे- केवलंपितुरेवानन्दकरः मातुरपीत्याह- कौसल्येति । ण । कौसल्या देवानांवरेण वज्रपाणिना इन्द्रेण । अ- दितिर्यथा अदितिरिव | शुशुभे बभौ । तेन सन्तुष्टा- सीदित्यर्थः ॥ ८ ॥ गुणवत्तरइत्युक्तंप्रपञ्चयति—स- हीत्यादीना | सः रामः । रूपोपपन्न: सौन्दर्ययुक्तः । चकारेण "रूपौदार्यगुणैः” इत्युक्तौदार्यादिकंसमुखी - यते । वीर्यवान् मृगनाभिगन्धवत्स्वयमविकृतएव परे- षांविकारकारी । अनसूयक: गुणेषुदोषाविष्करणमसू- या अविद्यमानाऽसूयायस्यासावनसूयकः । भूमावनु- पम:सूनुः भूमावेवतत्तुल्यः पुत्रः कौसल्यातिरिक्तायाः कस्याश्चिदपिनास्तीत्यर्थः । दिवित्वदितेर्वश्रपाणिरस्त्ये- वेतिभावः । गुणैराकारेङ्गितचेष्टाभिःदशरथोपमः । रावणस्य यैर्वरोदत्तस्तानेवनिलयान्निष्कासयतइत्य- दीपादुत्पन्नप्रदीपवत् ॥ ९ ॥ अथदशरथादाधिक्यमा- र्थः । वधार्थिभिः एकस्यसंहारेणराज्यमखिलंसुखेन ह - सइति । तुशब्देनदशरथाद्वैलक्षण्यमुच्यते। सः वर्तिष्यतइतिप्रपन्नैः । अर्थतः प्रार्थितः । नोपासि- रामः । परुषं परुषवचनं । केनचिदुच्यमानोपि उत्तरं तः । मानुषेलोके यत्रदेवाअपिमनुष्यगन्धमसहमाना- उत्तरवचनं । नप्रतिपद्यते नवदतीत्यर्थः । अपिशब्देन छर्दनपूर्वकंकुत्सयन्तोयोजनादुपरिस्थित्वाहविराददते तद्वक्तृत्वप्रसक्तिरेवनास्तीतिगम्यते । उत्तराप्रतिपत्तौहे- तेपियस्यमनुष्यस्थानीयाः सोस्मिन्मानुषेलोकेजातः ह- तुः - नित्यंप्रशान्तामेति । अक्रोधनस्वभावइत्यर्थः । न्तकिमिदंसौलभ्यमितिभावः । जज्ञे ननृसिंहादिवदा- | नकेवलमुत्तराप्रतिपत्तिः किंतुतंपरुषवक्तारंप्रति मृदुपू मुनिभाव० भूतानां इन्द्रादीनां । स्वयंभूः ब्रह्मा । पितुःखपितुर्विष्णोः । ज्येष्ठपुत्रत्वाद्यथाप्रीतिकरः तथैवरतिकरः प्रियकरो- बभूव । यद्वा रामःपितुः तेषांत्रातॄणांचप्रीतिकरः स्वयंभूः पितुर्विष्णोश्चभूतानांचयथाप्रीतिकरस्तथैवेत्यर्थः । विष्णोर्ब्रह्मादि- भूतजनकत्वं "यतोवाइमानिभूतानि - " इतिश्रुत्या "आत्मनःप्रथमं पुत्रंब्रह्माणमसृजद्विभुः । ततश्चराचरविश्वविष्णुर्विश्व- जगन्मयः" इत्यानुशासनिकोक्तप्रक्रिययाच सिद्धमेव ॥ ति० वज्रपाणिनाप्रार्थितेन देवानांवरेणवाम नेनादितिरिवेत्यर्थ इत्यन्ये । शि० वज्रपाणिना इन्द्रेण अदितिर्यथा अदितिरिव शुशुभे । इषुवत्सवितागच्छतीतिवदुपमानोपमेयभावः ॥ ८ ॥ स० दशः पक्षीविहंगमइतिहलायुधोक्तेः दशःपक्षीगरुडः सरथोयस्यसदशरथोनारायणः तस्यतुल्यः । “मत्स्य कूर्मवराहाद्यास्समाविष्णोरभेदतः। [ पा० ] १ ख. ग. यथाचदेवीदेवानां ख. यथादेवेनदेवानां ज. यथाचदिविदेवानां. २ ख. छ. सहिवीर्योपपन्नञ्चरूप- वान्. ३ घ. ड. झं. ट. सचनियं. ख सहिनित्यं ४ घ. प्रभाषते. J