पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५८ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ किं मां वक्ष्यति कौसल्या राघवे वनमास्थिते ॥ किं चैनां प्रतिवक्ष्यामि कृत्वा विप्रियमीदृशम् ॥६८॥ यदा यदा हि कौसल्या दासीवच्च सखीव च ॥ भार्यावद्भगिनीवञ्च मातृवच्चोपतिष्ठति ॥ ६९ ॥ सततं प्रियकामा मे प्रियपुत्रा प्रियंवदा || न मया सत्कृता देवी सत्कारार्हा कृते तव ॥ ७० ॥ इदानीं तत्तपति मां यन्मया सुकृतं त्वयि | अपथ्यव्यञ्जनोपेतं भुक्तमन्नमिवातुरम् ॥ ७९ ॥ विप्रकारं च रामस्य संप्रयाणं वनस्य च ॥ सुमित्रा प्रेक्ष्य वै भीता कथं मे विश्वसिष्यति ॥ ७२ ॥ कृपणं बत वैदेही श्रोष्यति द्वयमप्रियम् ॥ मां च पञ्चत्वमापनं रामं च वनमाश्रितम् ॥ ७३ ॥ वैदेही बँत मे प्राणाञ्शोचन्ती क्षपयिष्यति ॥ हीना हिमवतः पार्श्वे किंनरेणेव किंनरी ॥ ७४ ॥ न हि राममहं दृष्ट्वा प्रविशन्तं महावने | चिरं जीवितुमाशंसे रुदन्तीं चापि मैथिलीम् ॥ ७५ ॥ सा नूनं विधवा राज्यं सपुत्रा कारयिष्यसि ॥ नै हि प्रत्राजिते रामे देवि जीवितुमुत्सहे ॥ ७६ ॥ सतीं त्वामहमत्यन्तं व्यवस्थाम्यसतीं सतीम् ॥ रूपिणीं विषसंयुक्तां पीत्वेव मदिरां नरः ॥ ७७ ॥ अनृतैर्बहुँ मां सान्त्वैः सान्त्वयन्ती म भाषसे || गीतशब्देन संरुद्ध्य लुब्धो मृगमिवावधीः ॥७८॥ अनार्य इति मामार्याः पुत्र विक्रायिकं ध्रुवम् ॥ धिकरिष्यन्ति रथ्यासु सुरापं ब्राह्मणं यथा ॥७९॥ अहो दुःखमहो कृच्छ्रं यत्र वाचः क्षमे तव || दुःखमेवंविधं प्राप्तं पुराकृतमिवाशुभम् ॥ ८० ॥ । प्रनाजित इत्युच्यतामित्यत्राह — कैकेय्येति । कैकेय्या | सुष्टुपचरितं । तत् अपथ्यव्यञ्जनोपेतं ध्याद्युपस्कृ- क्लिश्यमानेन पूर्वदत्तौवरौभरताभिषेकरामविवासनरू- तमन्नं आतुरं व्याधितमिव । मांतपति तापयति । अ- पेणदातव्यावित्युक्तवत्याकैकेय्यापीड्यमानेन । मया |न्तर्भावितण्यर्थोयं । त्वय्युपचाराकरणेसंप्रतिममताप प्रब्राजितइत्येतत्सत्यंय दिब्रवीमि तदा तत् राममभिषे- एवनभवेत् । एतादृशवाल्लभ्याभावादितिभावः ॥७९॥ क्ष्यामीतिवचनं । असत्यंभविष्यति । तद्वाधोनसंभवति । विप्रकारं विपरीतप्रकारं । अभिषेकतिरस्कारमित्यर्थः । पूर्वप्रवृत्तत्वादितिभावः ।। ६७ || किंमांवक्ष्यति मत्पुत्रे- वनस्येतिकर्मणिषष्ठी | भीता मत्पुत्रस्यविप्रकार: किमु - णतेकिमपराद्धमित्येवंवक्ष्यतीतिभावः । किंप्रतिवक्ष्या- तेतिभीता | मे मां ॥ ७२ ॥ श्रोष्यतीतियत् तत्कृपणं मि नकिमपीत्यर्थः ॥ ६८ ॥ यदेत्यादिश्लोकद्वयमेका- कष्टं | बतेतियोजना ||७३ – ७६|| पूर्वसतीत्वेनज्ञा- न्वयं । यदायदाउपतिष्ठति तत्तदुचितकृत्येनोपास्ते । तांत्वामिदानीमनेनव्यापारेण असतींसती असतीत्वेन तदातदासत्कारार्हा तवकृते नसत्कृता तवविप्रियंभवि- स्थितां । व्यवस्यामि । कथमिव रूपिणीं दृष्टिप्रियां । ष्यतीतिसानसत्कृतेत्यर्थः । परिचर्याकाले दासीवत्प- विषसंयुक्तांमदिरां मद्यविशेषं | पीत्वा नरः पानान- रिचरति । नमहिषीत्वंपुरस्करोति । द्यूतक्रीडादिसमये न्तरंतामसतीं दुष्टामध्यवस्यति । तथा कार्यकालेत्वा- सखीवव्यवहरति । धर्मानुष्ठानसमयेभार्यावत् भार्य- | मसतीमध्यवस्यामीत्यर्थः ॥ ७७ ॥ अनृतैःसान्त्वैरि- यायथावर्तितव्यं तथावर्तते । नतुमहिषीत्वाभिमानेन ष्टवचनैर्मीसान्त्वयन्तीसतीभाषसेस्म । अतःगीतश- जोषमास्तइत्यर्थः । भार्यान्तर विवाहसमये भगिनीवत् ब्देन मृगवशीकरणहेतुगानशब्देन । संरुध्य मृगं लुब्धः सोदरीव । उपलालयति । शरीरपोषणा दिदशायांमातृव- व्याधइव मामवधीः ॥ ७८ ॥ पुत्रविक्रायिकंपुत्रमू- द्वितपरातिष्ठतीतिभावः ॥ ६९-७० ॥ इदानीं ल्येनस्त्रीसुखतारं । मां आर्याः सन्तः । अयमनार्यः त्वद्दौर्जन्यदर्शनकाले । त्वयि विषये । मयायत्सुकृतं पुत्रविक्रयपापकृत् । इतिधिक्करिष्यन्ति ॥ ७९ ॥ एता- ती० मे मदर्थे । उपलक्षणमेतत् | रामार्थेशोचन्तीप्राणान्क्षपयिष्यतीत्यर्थः । बतेतिखेदे | शि० क्षपयिष्यति क्षीणाभवि- ध्यति । तत्रदृष्टान्तः किंनरेणस्खश्वशुरेणहीनाकिंनरीव | यदिचतन्त्र पत्युर्वियोगःप्रसिद्धस्तदावियोगांशेक्षीणत्वांशेचदृष्टान्तोबोभ्यः ॥ ७४ ॥ ति० विकरिष्यन्ति निन्दयिष्यन्ति ॥ ७९ ॥ ति० दुःखकष्टं | कृच्छ्रं कष्टं । अहोकष्टमहोकष्टमितियावत् ॥ ८० ॥ [ पा० ] १ ङ. च. झ ञ ट . यदायदाच. २ ङ. झ. दासीवच ख. ल. दासीवञ्चोपतिष्ठते. ३ क. बतमत्प्राणान्. ४ कञ. प्रवसन्तं. ५ क. च. ज. रामेप्रव्राजितेदेविनाहंजीवितु. ६ क - झ. ट. र्बतमां. ७ क. च. ज. ञ. सान्त्वय न्तीव. ८ क. ङ. च – झ ट विकरिष्यन्ति. घ. कथयिष्यन्ति ९ क च मममहत्कृच्छ्र. ख. कृच्छ्रमिदंदुःखं.