पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • श्रीः **

श्रीमद्वाल्मीकिरामायणम् । श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । →* अयोध्याकाण्डम् २ - श्रीरामचन्द्राय नमः || +8 प्रथमः सर्गः ॥ १ ॥४. सशत्रुघ्नेभरतेमातुलकुलंगते दशरथेनरामे गुण बाहुल्य दर्शनेन तस्ययौवराज्याभिषेक चिकीर्षयातन्निश्चयार्थनानादेशेभ्योराज्ञा- मानयनम् ॥ १ ॥ तैराजभिः सहदशरथस्यसभाप्रवेशः ॥ २ ॥ गंच्छता मातुलकुलं भरतेन तदाऽनघः ॥ शत्रुघ्नो नित्यशत्रुघ्नो नीतः प्रीतिपुरस्कृतः ॥ १ ॥ श्रीरामचन्द्रायनमः ॥ श्रावं श्रावंशठारेः शमदमव- | सहधर्मचारिणीयोगञ्चसप्रपञ्चंदर्शिताः । अथ तद्नुष्ठि- पुष: फुल्लवकारविन्दादालोच्यालोच्य वाचा प्रकृतिम- ताः पितृवचनपरिपालनादिसामान्यधर्माः भगवच्छे- धुरया प्रोच्य विद्वज्जनेभ्यः ॥ गोविन्दार्यः सुधीशःकु· षत्वपारतत्र्यंभागवताभिमाननिष्ठारूपविशेषधर्माश्च प्र शिककुलमणिगूढगाढाशयाढ्यं सम्यक्साकेतकाण्डं तिपाद्यन्ते । पूर्वकाण्डेलक्ष्मीयोगोदर्शितः अत्रभूमियो- सरसजनमुदे सादरं व्याकरोति ॥ प्रथमेकाण्डे "एत- गःप्रदर्शितइत्यपिब्रुवते । पूर्वपरत्वमुक्तं अत्रसौल- स्मिन्नन्तरेविष्णुः” इत्यादिना "यतोवाइमानि " इत्या- मित्यप्याहु: । पूर्वलक्ष्मी विशिष्टंप्राप्यस्वरूपमुक्तं प्राप्त- दिश्रुतिप्रतिपादितंजगत्कारणत्वं “अहंवेद्मिमहात्मानं " रूपजीवस्वरूपमत्रनिरूप्यते । तत्रप्रथममतिरहस्यत- इत्यादिनापुरुषसूक्तोक्तमहापुरुषत्वं “त्वमनादिरनिर्दे- याऽवश्यविज्ञातव्यां लघूपपादनां भागवताभिमाननि- श्यः" इत्यादिना अचिन्त्यवैभवत्वं इत्येवंसर्वस्मात्पर- ष्ठां शत्रुघ्नानुष्ठानमुखेनदर्शयति–गच्छतेति । गच्छता त्वमुक्तं“अधिकंमेनिरेविष्णुं" इत्यादिनातदितरेषामपर- वर्तमाननिर्देशेनशत्रुघ्नगमनस्यभरतगमनेनैककालत्वा- त्वंच । संप्रतितस्यहेयप्रत्यनीक कल्याणैकतानताप्रतिपा- वगमादसिवसनादिवत्तस्य तदेकपारतन्त्र्यंगम्यते । मा- द्यतेद्वितीयकाण्डेन । अथवा पूर्व वक्ष्यमाणधर्मानुष्ठानो- तुलकुलं मातुलगृहं । द्वितीययाभरतोद्देश्यस्यैवशत्रुघ्नो- पयोगितया रामायणपुरुषाणांमहाकुलप्रसूतत्वमहागु- देश्यत्वावबोधनाच्छेष्युद्देश्योद्देश्यकत्वरूपंपारतंत्र्यमु रुकृपालब्धधनुर्वेदरहस्यत्वतत्संवादभूतताटकाताटके- च्यते । भगवत्पारतंत्र्यरूपंभागवतत्वमाह - भरतेनेति । यादिनिरासहरधनुर्भङ्गवैष्णवचापपरिग्रहप्रभृतिगुणाः | भरतइतिराज्यस्यभरणात्" इतिसहस्रानीकनिर्वहणा- श्रीरामायनमः | तनि० भरतस्य मातुलकुलमुद्देश्यं शत्रुघ्नस्यतुभरतः युधाजित्खलुभरतमेवानेतुमागतः । गच्छतेतिवर्तमाननिर्दे- शेनभरतगमनकालेगन्तव्यमितिमन सिन स्थितं । नचदशरथेनरा मेणवानुज्ञात इतिव्यज्यते । भरतेन रामेवनंगते लक्ष्मणेतदनुवर्तिनिद- शरथेस्वर्गतेअनेनैवरामराज्यं भर्तव्यमितिभा विज्ञानवतोवसिष्ठालव्धभरतनामधेयेन । तदा स्वस्यापिराजपुत्रले ननक्षत्रानुगुणमुहूर्ता- दिकेविचारणीयेपितन्मुहूर्तएवस्वस्यापिसुमुहूर्तइतिगतः । अनघः कामादिहेतुकव्यसनरहितः । शत्रुघ्नः अस्यामनुष्यत्वात् "अमनु- व्यकर्तृकेच” इतिटक् । नीतः छायावत्स्वयंद्रव्यत्वेपिजातिगुणवत्पारतत्रयंप्राप्तः | प्रीतिपुरस्कृतः ज्येष्ठा नुवर्तित्वं नविधिप्रेरितत्वेन भवति । अपितु अयोध्यायांभरतकैङ्कबहुभिर्विभज्यगृह्यते तत्रचेदेके नैवमयाभोक्तंशक्यमितिभक्तिप्रेरितः ॥ ती० नीतः मातुल- गृहवासजनितसौख्यादिक्वमनेन विनाऽसत्कल्पमितिधिया नीतइतिभावः । ति० अनघः सोदरस्यलक्ष्मणस्य बलवद्रामाश्रयप्रयुक्तेर्ष्या- वा. रा. ३३