पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५२ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । २११ भरतं च परिष्वज्य यौवराज्येऽभिषिच्य च ॥ असत्संतापजं दुःखं न त्वामभिभविष्यति ॥ ३३ ॥ भरतश्चापि वक्तव्यो यथा राजनि वर्तसे ॥ तथा मातृषु वर्तेथाः सर्वास्वेवाविशेषतः ॥ ३४ ॥ यथा च तव कैकेयी सुमित्रा च विशेषतः ॥ तथैव देवी कौसल्या मैम माता विशेषतः ॥ ३५ ॥ तातस्य प्रियकामेन यौवराज्यमैवेक्षता || लोकयोरुभयोः शक्यं नित्यदा सुखमेधतुम् || ३६ ॥ निवर्त्यमानो रामेण सुमन्त्रः शोकाशितः ॥ तत्सर्वं वचनं श्रुत्वा स्नेहात्काकुत्स्थमब्रवीत् ॥ ३७ ॥ यदहं नोपचारेण ब्रूयां स्नेहार्दंविलवः || भक्तिमानिति तत्तावद्वाक्यं त्वं क्षन्तुमर्हसि ॥ ३८ ॥ कथं हि त्वद्विहीनोऽहं प्रतियास्यामि तां पुरीम् ॥ तव तावद्वियोगेन पुत्रशोकाकुलामिव ॥ ३९ ॥ सराममपि तावन्मे रथं दृष्ट्वा तदा जनः ॥ विना रामं रथं दृष्ट्वा विदीर्येतापि सा पुरी ॥ ४० ॥ दैन्यं हि नेगरी गच्छेद्दृष्ट्वा शून्यमिमं रथम् || स्तावशेषं स्वं सैन्यं हतवीरमिवाहवे ॥ ४१ ॥ 'दूरे पि निवसन्तं त्वां मानसेनाग्रतः स्थितम् || चिन्तयन्त्योऽद्य नूनं त्वां निराहाराः कृताः प्रजाः ॥४२॥ दृष्टं तद्धि त्वया राम यादृशं त्वत्प्रवासने ॥ प्रजानां संकुलं वृत्तं त्वच्छोकक्लान्तचेतसाम् ॥ ४३ ॥ आर्तनादो हि यः पौरैर्मुक्तस्त्वद्विप्रवासने || सँरथं मां निशाम्यैव कुर्यु: शतगुणं तैतः ॥ ४४ ॥ न्यमिव सूतावशेषं शून्यं रामरहितंरथंदृष्ट्वा नगरी दैन्यंगच्छेत् ॥ ४१ ॥ प्रजाः अयोध्यावासिन्यः । दूरेनिवसन्तमपित्वां मानसेनाप्रतः स्थितंत्वांचिन्तय- . नसंबन्धः ।। ३२–३४ ॥ भरतइत्यादिश्लोकेनोक्तम- | मिवस्थितांपुरीमित्यन्वयः ॥ ३९ ॥ पूर्वेसरामरथं दृष्ट्वा विवृणोति — यथेति । सुमित्रोक्तिः शत्रुघ्नपक्षपातात् इदानींरामविनास्थितंरथंदृष्ट्वा जनः सापुर्यपि विदी- ॥ ३५ ॥ अवेक्षता अङ्गीकुर्वता । त्वयेतिशेष: । र्येत दुःखेनभिद्येत । पुरीशब्दोत्रजनव्यतिरिक्तपश्चा- नित्यदा सर्वदा । छान्दसो दाप्रत्ययः । इतिभरतश्चा- | दिपरः || ४० || आहवे हतवीरं हतंवीरंदृष्ट्वा स्वसै पिवक्तव्यइतिपूर्वेणान्वयः ।। ३६ – ३७ ।। अहमवि- क्लबः धृष्टःसन् यद्वाक्यंब्रूयां तन्नोपचारेण किंतुस्नेहात् । तद्वाक्यंत्वं तावत् साकल्येन क्षन्तुमर्हसीतिसंबन्धः । [ तवस्नेहादविक्लबोनिर्भयः यद्वचः उपचारेणनब्रूयां । न्त्यः भावनाप्रकर्षेणपुरतः स्थितमिवपश्यन्त्यः निरा- सेवाधर्मविहायब्रूयां तद्वाक्यंभक्तिमा नितिहेतोःक्षन्तु- हाराः कृता: आहारेप्यादरंनकुर्वन्तीत्यर्थः ॥ ४२ ॥ मर्हसि] ॥३८॥ तवतावद्वियोगेनेतिपाठः । तवताते- अत्रार्थेपूर्वानुभवंप्रमाणयति–दृष्टमिति । त्वत्प्रवासने तिपाठे तात । स्वामिन्नित्यर्थ: । वृद्धत्वाद्वत्सेतिसंबो- प्रजानां यादृशंसंकुलंवृत्तं संक्षोभोजातः तादृशंत्वयाह- धनंवा । पुत्रवियोगजः शोकः पुत्रशोक : तेनाकुला - ष्टंहि ॥ ४३ ॥ ततः प्रवासकालिकनादादित्यर्थः महाराजं । त्वत्पूज्यं नृपमते दशरथानुमते । भरतमभिषिच्य अभिषेचयसिचेत् । तदंदुःखंत्वांनाभिभविष्यतीतिसंबन्धः ॥३२॥ ति० अविशेषत: शत्रुघ्नसंबन्धात् कैकेय्य विशेषतः कैकेय्य विशेषेत्यर्थः । एवंमम मातापिकैकेय्य विशेषाद्रष्टव्येत्यर्थः ॥ ३५ ॥ ती० तातस्यप्रियकामेन यौवराज्यमवेक्षता अङ्गीकुर्वता । उभयोरिहपरयोः सुखमेधितुंशक्यं जनानामितिशेषः । यद्वा यौँवराज्य- मवेक्षतात्वया उभयोर्लोकयोः तातस्य दशरथस्य | सुखमेधतुं संवर्धयितुं शक्य मितिसंबन्धः ॥३६॥ ति० उपचारः स्वामिभृत्यो- चितःसत्कारः । तेननब्रूयाः ब्रूयां । छान्दसमेतत् । अपितुस्नेहादविलवाक्यंत्रवीमि तद्वाक्यंभक्तिमानितिज्ञात्वाक्षन्तुमर्हसीतिसंब- न्धः ||३८|| शि० दूरेनिवसन्तत्वां दूरेनिवसन्तीं त्वां सर्वतोविलक्षणांसीतांच | मानसेन मनोव्यापारेण । अग्रतःस्थितं स्थितांच चिन्तयन्त्यःप्रजाः अद्य त्वद्रहितरथगमनसमये । निराहाराः कृताः त्वदागमनाभावंश्रुत्वा आहारादिकंन करिष्यन्तीत्यर्थः । निवसन्त- [ पा० ] १ खं. सुमित्रावाविशेषतः क. ङ. छ. झ ट . सुमित्राचाविशेषतः २ ग. ज. तवमान्या. ३ क. घ. ञ. मपेक्षता. ४ ङ. च. छ. झ ञ ट प्रतिबोधितः ५ ङ च छ. झ ञ ट ब्रूयाः ६ ङ. झ. ट. दविक्लचं. ७ क–ट. तातवियोगेन. ८ ङ. च. छ. झ. ञ. ट. शोकातुरामिव. १० घ. दूरेविनिवसन्तं. ११ ङ. चिन्तयन्त्योथ. १२ क. ख. च. ञ. नूनंहि. ग. नूनंतु. १३ ङ. तद्वै. १४ ग. ज. त्वच्छोकाक्रान्त १५ ङ. छ. ज. नादोपि. १६ ङ च छ. झ ञ ट रुन्मुक्तस्त्वत्प्रवासने. १७ क. ग. घ. च. ज. रथस्थं. १८ ख. घ - ज ञ ट निशम्य, १९ घ, जनाः ९ क. घ. ङ. ज. नगरं.