पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ३९ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १६९ एष स्वभावो नारीणामनुभूय पुरा सुखम् || अल्पामप्यापदं प्राप्य दुष्यन्ति प्रजहत्यपि ॥ २१ ॥ असत्यशीला विकृता दुर्ग्राह्यहृदयाः सदा ॥ युवत्यः पापसंकल्पाः क्षणमात्राद्विरागिणः ॥ २२ ॥ न कुलं न कृतं विद्यां न दत्तं नापि संग्रहम् || स्त्रीणां गृह्णाति हृदयमनित्यहृदया हि ताः ||२३|| साध्वीनां हि स्थितानां तु शीले सत्ये श्रुते शँमे ॥ स्त्रीणां पवित्रं परमं पतिरेको विशिष्यते ||२४|| स त्वया नावमन्तव्यः पुत्रः प्रत्राजितो मम || तव दैवतमस्त्वेष निर्धनः सधनोपि वा ॥ २५ ॥ विज्ञाय वचनं सीता तैस्या धर्मार्थसंहितम् || कृताञ्जलिरुवाचेदं श्वश्रूमभिमुखे स्थिताम् ॥ २६ ॥ करिष्ये सर्वमेवाहमार्या यदनुशास्ति माम् || अभिज्ञाऽसि यथा भर्तुर्वर्तितव्यं श्रुतं च मे ॥ २७ ॥ न मामसज्जैनेनार्या समानयितुमर्हति ॥ धर्माद्विचलितुं नॉहमलं चन्द्रादिव प्रभा ॥ २८ ॥ वद्यते वीणा नाचक्रो 'वॅर्तते रथः ॥ नापतिः सुखमेधेत या स्यादपि शतात्मजा ॥ २९ ॥ मितं ददाति हि पिता मितं माता मितं सुतः ॥ अमितस्य हि दातारं भर्तारं का न पूजयेत् ॥३०॥ नानुमन्यन्ते नगणयन्ति || २० || दुष्यन्ति विकृता | चरित्रे | श्रुते गुरुजनकृतोपदेशे। शमे शान्तौच। स्थिता- भवन्तीत्यर्थः । प्रजहति “अदभ्यस्तात्" इत्यदादेश: नांसाध्वीनां पतिव्रतानांस्त्रीणां । परमंपवित्रं परमंपाव- ॥ २१ ॥ विरागिणः विरागिण्यः । ङीबभावआर्षः नं । पतिरेकः पतिरेव । विशिष्यते उत्कृष्टोभवति ॥२४ ।। २२ ।। कुलं आभिजात्यं । कृतं उपकारं । दत्तं सं- – २५॥ धर्मार्थसंहितं धर्मरूपप्रयोजनसहितं । अभि- मानपूर्वकवस्त्राभरणादिदानं । संग्रहं अग्निसाक्षिकपा- मुखे अग्रइत्यर्थः ॥ २६ ॥ भर्तुः भर्तरिविषये । वर्ति- णिग्रहणं | अनित्यहृदया: चञ्चलहृदयाः । असतीनां भर्तुः कुलादिकंनसंतोषाय किंतुधनमेवेतिभावः । एवं |तव्यं शुश्रूषितव्यं । मे मया । श्रुतंच | मातापितृभ्या- कैकेयी व्याजेननिन्दिता ।।२३ || स्थूणानिखननन्या- मितिशेषः ॥ २७ ॥ समानयितुं समानांकर्तुं । नालं येनपातिव्रत्यदृढीकरणार्थमसतीनां स्वभावमुक्त्वा स- अक्षमेत्यर्थः ॥ २८ ॥ तन्त्री वीणासिरा | शतात्मजा तीनांस्वभावमाह – साध्वीनामिति । शीले कुलोचित | पुत्रशतवती ||२९|| मितं अल्पं ऐहिकमात्रमित्यर्थः । वर्षाणि चतुर्दशवर्षाणि । एतेन एतावानेववनवासोनाधिकइतिपुनर्व्यायध्वनितम् ॥ १५ ॥ ति० असत्यशीलाः असत्यवचनशी- लाः । विकृताः विकृतोपेताक्ष्यादिव्यापाराः । दुर्गा: दुष्टाभिसरणादिगतिशीलाः । अहृदयाः स्वभर्तरिविरसाः । असत्यः कुलटाः । पापेपरपुरुषप्रसङ्गादौसंकल्प:मनोव्यापारःयासां । क्षणमात्र विरागिणः क्षणमात्र विरागिण्यः । अल्पनिमित्ततः क्षणमात्रेणत्यक्ता- नुरागाः | अविश्वसनीय स्नेहाइतियावत् । ताः असत्यइतिविधेयं । शि० विकृताः दर्शनमात्रेणविकारोत्पादिकाः । दुर्गाः दुरवगा- ह्याभिप्रायाः । पापसंकल्पाः पापेषुपरपुरुषप्रसङ्गादिषुसंकल्पोयासांताः । अतएवक्षणमात्रविरागिणः पुरुषान्तरलावण्यमवलोक्यत- तोपितूर्ण विरक्तचित्ताः । असत्यः स्त्रियोभवन्तीतिशेषः । स० विकृताः भ्रूविक्षेपादिविकारवत्यः । क्षणमात्रविरागिणः क्षणमात्रे स्नेहरहितपुरुषस्य दुग्रीह्यहृदयाः । यद्वा क्षणमात्र विरागिणः तद्वद्वियमानाः | अन्तरेणापिवर्तितदर्थोऽवगम्यते । यथोक्तं "बहुगण- वतुडतिसंख्या” इतिसूत्रव्याख्यानावसरे महाभाष्ये "सतर्हिवतिनिर्देशः कर्तव्यः नकर्तव्यः । नान्तरेणवतिमतिदेशोगम्यते । अन्त- रेणवति मतिदेशोगम्यते । तद्यथा । एषब्रह्मदत्तःअब्रह्मदत्तंब्रह्मदत्तइत्याह । तेनमन्यामहेब्रह्मदत्तवदयंभवति" इति ॥ २२ ॥ स० स्त्रीणांहृदयं कर्तृ । तथाच स्त्रीणांमनः कुलादिकंनगृह्णाति । इष्टसाधनत्वेनेतिशेषः । संग्रहइतिपाठेपूर्वार्धोक्तानिपदानिप्रथमा न्तानि । हृदयंकर्म । तथाचकुलंस्त्रीणांहृदयं नगृह्णातीत्यादि पृथगन्वयः । पूर्वोत्तरसाहचर्याद्विद्ययापिनञन्वेति ॥ २३ ॥ रामः | पुत्रः मम ॥ २५ ॥ ति० विद्यते वादनसमर्थेति गमनसमर्थइतिचशेषः ॥ २९ ॥ स० सः [पां० ] झ. दुर्गाअहृदयांः १ छ. झ. ज. ट. असत्यः. २ ख. ङ. छ. झट. मात्रविरागिणः ३ ख. ङ. च. झ. ज. विद्यानदत्तंनापिसंग्रह. ४ क. ख. ङ. झ ञ ट . साध्वीनांतु. च. साध्वीनांसु. ५ घ. स्थितानांहि ६ ज. सत्येशीले. ७ ङ. छ. झ ञ ट स्थिते. क. ग. ज. दमे ८ ङ च छ. झ ञ देवसमस्त्वेष. ग. ज. दैवतमेवैष. घ. दैवतमित्येष. ९ घ. सधनोनिर्धनोपि. १० घ. श्रुत्वा ११ छ. झ. कृत्वाञ्जलिमुवाचेदं. १२ क. ग. घ. झ. स्थिता. १३ क. च. जनेनार्ये. १४ क. ज. मर्हसि. १५ क. घ. नालमहं. च. छ. झ ञ ट भ्राता. १६ ङ. छ. झ ञ ट विद्यते. १७ ङ. च. छ. झ ञ ट विद्यते. १८ ङ. वा. रा. ५४