पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ सर्गः २१ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १०१ धर्मज्ञ यदि धर्मिष्ठो धर्म चरितुमिच्छसि ॥ शुश्रूष मामिहस्थस्त्वं चर धर्ममैनुत्तमम् ॥ २४ ॥ शुश्रूषुर्जननीं पुत्रः स्वगृहे नियतो वसन् || परेण तपसा युक्तः काश्यपस्त्रिदिवं गतः ॥ २५ ॥ येथैव राजा पूज्यस्ते गौरवेण तथा वँहम् || त्वां नाहमनुजानामि न गन्तव्यर्मिती वनम् ॥ २६ ॥ त्वद्वियोगान्न मे कार्य जीवितेन सुखेन वा ॥ त्वया सह मम श्रेयस्तृणानामपि भक्षणम् ॥ २७ ॥ यदि त्वं यास्यसि वनं त्यक्त्वा मां शोकलालसाम् ॥ अहं प्राय॒मिहासिष्ये नं हि शक्ष्यामि जीवितुम् ॥ २८ ॥ ततस्त्वं प्राप्स्यसे पुत्र नि॒रयं लोकविश्रुतम् || ब्रह्महत्यामिवाधर्मात्समुद्रः सरितांपतिः ॥ २९ ॥ विलपन्तीं तैदा दीनां कौसल्यां जननीं ततः ॥ उवाच रामो धर्मात्मा वचनं धर्मसंहितम् ||३०|| नास्ति शक्तिः पितुर्वाक्यं समतिक्रमितुं मम || प्रसादये त्वां शिरसा गन्तुमिच्छाम्यहं वनम् ॥ ३१ ॥ ऋषिणा च पितुर्वाक्यं कुर्वता व्रतचारिणा | गौर्हता जानता धर्म कैण्डुनाऽपि विपश्चिता ॥ ३२ ॥ एभ्योमातागरीयसीतिवचनंहृदिनिधायाह - शुश्रूषमा | माहारार्थप्रकल्पितं " इतिप्रसिद्धम् ॥ साक्षात्समुद्र- मिति॥२४॥ कश्यपपुत्रेष्वेकः स्वगृहेमातृशुश्रूषारूपम- कर्तृकब्रह्महत्यायाअश्रवणादेवव्याख्यातम् । यद्वा शु हातपसात्रिदिवंप्राप्तवानितिगम्यते ||२५|| नानुजाना- श्रूषुरित्यत्रकाश्यपःपूर्वजन्ममिमातृशुश्रूषांकृत्वा तत्फल- मि अनुज्ञांनकरोमि ॥ २६–२७ ॥ प्रायं प्रायोपवे- त्वेनदिवंगत्वाप्रजापतित्वंचगतवानितिपुराणकथा । उ- शनम् । अनशनदीक्षामितियावत् ||२८|| निरयशब्दे- नदुःखंलक्ष्यते । अधर्मात् पिप्पलादविषयेकृतादपका- रात् । ब्रह्महत्यामिव ब्राह्मणनिमित्तकाहिंसाब्रह्महत्ये- त्तरत्रसमुद्रः किलमातृदुःखजननरूपाधर्माद्ब्रह्महत्यां ब्रह्महत्याप्राप्यनरकविशेषान्प्राप्तवानितिपौराणिकीक- तिव्युत्पत्त्यापिप्पलादोत्पादितकृत्ययासमुद्रस्यप्राप्तंदु:- था || २९ - ३० ॥ शक्ति: उत्साहः | पितृवचनस्य खंब्रह्महत्येत्युच्यते । पिप्पलादेनकृत्योत्पादनंच “ पि- त्वदूचनापेक्षयाप्राथमिकत्वादितिभावः ॥ ३१ ॥ प्पलादसमुत्पन्नेकृत्येलोकभयंकरि । पाषाणंतेमयादत्त | मद्विपत्तिकरंकथंकरिष्यसीत्यत्राह — ऋषिणेत्यादिना सत्य० काश्यपोगरुडः । मातुरमृतदानेन त्रिदिवंगतः कर्मविशेषात्प्रतिबद्धंवर्गसाधयामासतपसेतिकथा भारतो- तानुसंधेया | शि० प्रव्राजननिवर्तनंमयानोचितमित्याह - यथेति । गौरवेण गुरुत्वेन | यथाअहंपूज्येत्यर्थः तथा राजापूज्यः | अतः इतोवनंत्वयानगन्तव्यमितिनानुजानामि । आज्ञापयामीत्यर्थः । एतेन पत्यनुकूलाचरणशीलात्वं तस्यास्सूचितं | सत्य● यथाराजापूज्यो राज्ञो गौरवेण सहस्रगुणाधिक्येनतथाऽहमपिपूज्या | “पितुस्सहस्रंमातातु गौरवेणा तिरिच्यते” इतिस्मृतेः । एवम- र्थकरणेनयथैवेत्युभयोःपूज्यत्वाविशेषार्तिकराजाज्ञांविहायत्वदाज्ञाकरणे विनिगमकमितिशङ्कानवकाशः ॥ २६ ॥ सत्य० द्वियो गान्निमित्तात्जीवितेन किंकार्य नकिमपीत्यर्थः । इन्द्रियापाटवं चेत्किजीवितेनेत्यतस्सुखेनेति । शोभनेन्द्रियवतेत्यर्थः । तृणानांभक्षणं श्रेयइत्यनेन त्वदवियोगेनपशुत्वमपिममेष्टमितिध्वन्यते । हेराम मातरिमयिएवंवदन्त्यांभवनंविहायवनंगच्छामीत्येतत्तव वचनंनयुक्त- मितिसंबोधयति — असहममेति । ममसहितः सहममः सनभवतीत्यसहममः । वेत्युक्तेर्न सहस्य सभावः । अकार्येजीवितेन नि- त्यजीवनेन । अकार्येसुखेन नित्यसुखेन । वद्वियोगात् तवविशिष्टयोगस्त्वद्वियोगः तस्माद्धेतोः त्वयासहममश्रेयः । मेत्वयाअसह नेत्यर्थः । मातुर्ममैतच्छ्रेयोभवतीतिनचित्रमितिदृष्टान्त मुखेनाचष्टे - तृणानामपीति । तृणानांतृणजीवानां । भक्षणं भस्यस्वयोग्य- मुक्तिस्थानस्य क्षणउत्सवोयस्मिस्तच्छ्रेयोभवति किमु ममेत्यर्थः । “ भस्स्वभूमिश्च ” इतिमेदिनी । “ कालविशेषोत्सवयोःक्षणः इत्यमरः ॥ २७ ॥ ति० चोहेतौ ॥ २८ ॥ स० कदाचिज्जनन्यैदुद्रोहसमुद्रः | तज्जनिताधर्मात्पिप्पलादनिर्मिताभिचारिक क्रिया- या प्रतिमन्त्रणेन निवारणलक्षणहननाद्ब्रह्महत्यासमुद्रेणसंपादिता । तयाचानुबभूवदुःखमिति पौराणिककथा । “ कर्मणामनसावाचा सर्वावस्थासुसर्वदा । अक्लेशजननंप्रोक्तम हिंसात्विहयोगिभिः " इतिचतुर्थस्कन्धतात्पर्योक्तः । अत्रप्रतिमन्त्रणेनपिप्पलादक्लेश जन- नाद्ब्रह्महत्यासमुद्रप्राप्ता ॥ २९ ॥ शि० पितुर्वाक्यमित्यनेन कैकेय्युक्तंराजसंमत मेवेतिराम निश्चयोव्यक्तः ॥ ३१ ॥ ति० किंचपि- तुर्वाक्येनगोमातृवधोपिपूर्वैर्महात्मभिःकृतः मयातुदुःखमात्रंमातुःसंपाद्यतइतिन किंचिदेत दित्याह- ऋषिणेति । अधर्मंजानतापि. " [पा०] १ झ ट इति. २ क. ङ. च. झ. ज. धर्मिष्ट ३ ख मनुस्मरन्. ४ ङ. छ. ज. झ. ट. पुत्र. ५ ङ. तथैव. ६ ग. घ. ज. स्म्यहम्. ७ ङ. छ. झ. ट. साहनानुजानामि ८ ख. मतो. ९ ङ. झ. ट. सुखेनच. १० ङ. च. झ ञ ट नच. ११ क—ड़. छट तथा १२ क. ऋषिणापि १३ ङ. छ. झ. ट. वनचारिणा. १४ ख. ङ च छ. ञ ट कण्डुनाच.