पृष्ठम्:वायुपुराणम्.djvu/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२
वायुपुराणम्

मन्वादिका भविष्यन्ति आख्यानैर्बहुभिर्युताः। वैवस्वतस्य च मनोः कीर्यते सर्वचिस्तरः ।
देवस्य महतो यज्ञे वारुणीं बिभ्रतस्तनुम् । ब्रह्मशुक्रात्समुत्पत्तिध्वादीनां च कीर्यते ॥१२८
विनिवृत्तं प्रजासर्गे चाक्षुषस्य मनोः शुभे । दक्षस्य कीर्यते सर्गो ध्यानाद्वैवस्वतेऽन्तरे ॥१२६
नारदः प्रियसंवादो दक्षपुत्रान्महाचलान् । नाशयामा।स शापाय आत्मनो ब्रह्मणः सुतः १३०
ततो दक्षोऽसृजत्कन्या चीरिण्यामेव विश्रुताः। कीर्यते धर्मसर्गश्च कश्यपस्य च धीमतः॥१३१
अत ऊध्र्वं ब्रह्मणश्च विष्णोश्चैष भवस्य च । एकत्वं च पृथक्त्वं च विशेषवं च कीर्यते ।।१३२
ईशत्वाच्च यथा शप्ता जाता देवाः स्वयंभुवा । मरुप्रसादो मरुतां दित्या देवाश्च संभवाः ॥१३३
कीर्यन्ते मरुतां चाथ गणास्ते सप्तसप्तकाः । देवत्वं पितृवाक्येन(ण) वायुस्कन्धेन
चाऽऽश्रयः ॥१३४
दैत्यानां दानवानां च गन्धर्वोरगरक्षसाम् । सर्वभूतपिशाचानां पश्नां पक्षिवीरुधाम् ।।१३५
उत्पत्तयश्चाप्सरतां कीर्यन्ते बहुविस्तराः । समुद्रस्योगकृतं जन्मैरावतहस्तिनः ।।१३६
वैनतेयसमुत्पत्तिस्तथा चास्याभिषेचनम् । भृगूणां विस्तरश्चोक्तस्तथा चागिरसामपि ।।१३७
कश्यपस्य पुलस्त्यस्य तथैवात्रेर्महात्मनः। पराशरस्य च मुनेः प्रजानां यत्र विस्तरः ।।१३८
देवतानामृषीणां च प्रजोत्पत्तिस्ततः परम् । तिस्रः कन्याः प्रकीर्यन्ते यासु लोकाः प्रतिष्ठिताः।


अनेक आख्यानों से युक्त मनु आदि, एवं वैवस्वतमनु को भी प्रजा-सृष्टि का वर्णन है । वारुण शरीरधारी महादेव के यज्ञ मे ब्रह्म के वीर्य से भृगु आदि की उत्पत्ति बताई गई है । चाक्षुष मनु के शुभ प्रजासर्ग हो जाने पर वैवस्वत मन्वन्तर में दक्ष के ध्यान से की गई सृष्टि का वर्णन है । ब्रह्मा के पुत्र प्रियवंद नारद ने स्वयं शाप (पाने) के लिये दक्ष के महावली पुत्रो का विनाश किया। तब दक्ष ने वीरिणी मे ही प्रसिद्ध कन्याओ को सृष्टि की। फिर मतिमान् कश्यप की धर्म-सृष्टि का वर्णन है । इसके उपरान्त ब्रह्मा, विष्णु और शिव के एक ही तथा पृथक् पृथक् होने और उनकी (परस्पर) विशेषता की बात है । स्वयम्भू ने देवताओं को शाप देकर कसे ईशत्व से च्युत किया तथा मरुतों को कैसे मरुत् होने का वर मिला तथा दिति से देवताओं की उत्पत्ति का वर्णन है । उनचास मरुतों तथा पिता के वाक्य से उनका देवता होना एवं वायु के कन्धे पर रहना वतलाया गया है । दैत्य, दानव, गन्धर्व, उरग, राक्षस तथा सभी भूतपिशाच, पणु, पक्षी एवं लताओं तथा अप्सराओं की उत्पत्ति बड़े बिस्तार से बताई गई है तथा समुद्र के संयोग से ऐरावत हाथी का जन्म वणित है, गरुड़ उत्पत्ति तथा उनका अभिषेक एवं भृगु तथा अङ्गिरा गोत्रवालों का विस्तार बताया गया है। वही कश्यप, पुलस्त्य महात्मा अत्रि, तथा पराशर मुनि की प्रजाओं का भी विस्तार है ।१२७१३८॥ तत्पश्चात् देवताओं और ऋषियो की प्रजाओ की उत्पत्ति है, तीन कन्याओं का वर्णन है जिनमें सारे