पृष्ठम्:वादावली.pdf/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वादावली किं न स्यात् ? अतत्त्वावेदकत्वाविशेषात् । प्रमाणं चेत्-नातत्वावेदकम्, अद्वैतवाक्यवत् । ६९. न पञ्चमः ; सर्वमनिर्वचनीयम्, क्षणिकम्, ब्रह्माकार्यम् , इत्याद्यप्रमाणविषयताभ्युपगमेन सिद्धसाधनत्वात् । ७०. भ्रमप्रतीतत्वं विवक्षितमिति चेत्--तथा सति तस्यासत्वेन सिद्धान्तविरोधः । ७१. न षष्ठः: केयमविद्या नाम ? अनाद्यनिर्वाच्या वा ? अना दिभावरूपत्वे सति विज्ञानविलाप्या वा ? भ्रमोपादानं वा ? cognition of shell-silver too be a valid knowledge, since there is 10 distinction in respect of making known the 107-real. If it is a means of valid knowledge , it 69. Not the fth, because when there is admitted (the univcrs() being the object of what is not a maca 15 of valid knowledge, e.g. “ all things are indeterminable, 17०mentary, not produced by Brahmar? ' etc., there is (the defect of) the establishment of the established 70. If it be said that what is intended is being delusively cognised, in that case that (content of the delusive cognition) being unreal, there is opposition to (your) doctrine. X 71. Not the sixth. What is this which is called pe science ? Is it what is be erminable,

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:वादावली.pdf/४९&oldid=101867" इत्यस्माद् प्रतिप्राप्तम्