पृष्ठम्:वादावली.pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्धनुमद्भीममध्वान्तर्गतरामकृष्णवेदव्यासात्मकलक्ष्मीहयश्रीवाय नमः नमोऽगणितकल्याणगुणपूर्णाय विष्णवे । सत्याशेषजगज्जन्मपूर्वक मुरद्विषे ॥ १ ॥ २. ननु कथं सत्यता जगतोऽङ्गीकाराधिकारिणी? विमतं मिथ्या दृश्यत्वात् , जडत्वात्, परिच्छिन्नत्वात्, शुक्तिरजतवत् इत्यनुमान विरोधात्—इतेि । 1. (0beisance to Lord Vismu, flled with infinite auspicious attributes, the agent,of creation and the rest (sustentation etc.) of the entire (absolutely) real universe, and the destroyer of (the demon) Mura. 2. Now, how can the (absolute) reality of the universe be worthy of acceptance, imasmuch as there is conflict, of it with the inference 'what is under dispute

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:वादावली.pdf/३३&oldid=101851" इत्यस्माद् प्रतिप्राप्तम्