पृष्ठम्:वादावली.pdf/१८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२४. ननु संश्लिष्टोपाधित्वमनुसंधाने प्रयोजकम् । तदभावात्प्रकृते नानुसन्धानमिति चेत्---किमुपाधिसंश्लेषमात्रं प्रयोजकमुत स्वरूपैक्ये सति ५२५. नाद्य: ; मातृसुखादेर्गर्भस्येनानुसन्धानप्रसङ्गात् । नोत्तर : ; स्वरूपैक्यमात्रस्थ प्रयोजकत्वे सम्भवति विशेषणप्रक्षेपे प्रमाणाभावात् । तस्मात्स्वरूपाभेदेऽनुसन्धानमपरिहार्यम् । ५२६. तदेवं जीवेश्वरभेदस्यौपाधिकत्वे स्वाभाविकाभेदेनेश्वरस्य जीवगतसुखदुःखाद्यनुसन्धानप्रसङ्गस्यावर्जनीयत्वात्, तदङ्गीकारस्य च प्रमाण विरुद्धत्वात् , स्वाभाविक एव जीवेश्वरभेदः, न त्वौपाधिकः । 524 conjoined mature of the adjurcts ; because ()f its &bscence there is 10 recollection in the present context.' If this be said, is the moete conjoining of adjuncts the determina7t or (only) when there is identity of th0c 525. Not the first, because of the contingence of the recollection of the Mother's pleasure etc., by the child in the w011b. Not the latter ; for when it is poss sible for the identity of the entity alone to be the deter Imina11t, there is no authority for introducing a guali ffication. Therefore where there is norm-difference of entity, recollection cannot be avoided . 526. Thus, therefore, since, if the difference be tween the individual self and the Lord be due to adju11ct, the contingence of the Lord's recollection, due to matural 101-difference, of the pleasure, pain , etc., present in! the individual self, cam10t be avoided, a1d since its

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:वादावली.pdf/१८४&oldid=102274" इत्यस्माद् प्रतिप्राप्तम्