पृष्ठम्:वादावली.pdf/१८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५१४. किञ्च विमतो भेदो मुक्तौ न निवर्तते, ईश्वरेणानुभूयमान त्वात , स्वरुपवदिति तत्सिद्धिः । ५१५. नन्वीश्धरेणानुभूयमानोऽपि मुक्तौ निवर्तताम् ? किं विपक्षे बाधकमिति चेन्न । ५१७ . ५१६. यदीश्वरेणानुभूयमानोऽपि बाध्यते तहींश्वरस्य भ्रान्तत्वं प्रसज्येत, बाध्यशुक्तिकारजतद्रष्टवत् । तस्य त्वभ्रान्तत्वान्नानेनानुभूयमानो ब्रह्मात्मभेदो निवर्तते इति सिद्धम् । वादावली अपर experienced १४९ by 514. Further, by this (inference) * the differeाce 11der (disputc d()es 10t disappeaur with release, because it is experienced by the Lord, like his own form (svarup2)' that (difference) is established . 515, “ Now though it be experienced by the Lord, |et it disappear ill release. What is the sub later in (maintaining the) opposite view ? [f this be asked, 10 516. If there b0e Sublati()r even for what is (2x perienced by the Lord, then there is the contingence of the dcludedness of the Lord, as for him who cognises the sublatable shell-silver. Since, however, He is 10t आह—नेश्वरेण स्वस्मात्संसारिणो भेददर्शनेऽपि him does not disappear : this is estab • 517. A10ther one says, "though by the Lord is cogाised the difference of the one i E worldly b01dage

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:वादावली.pdf/१८१&oldid=102271" इत्यस्माद् प्रतिप्राप्तम्