पृष्ठम्:वादावली.pdf/१६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वादावली १३३ ४६७. न द्वितीय: ; भेदोन्मज्जनप्रसङ्गात्; न ह्यभयोदासीनतत्व सिद्धिः ; उभयात्मकवस्तुवत्तस्यापि व्याहतत्वात् । ४६८. न तृतीयः; ऐक्यस्यान्यसम्बन्धितापातात् । मेरुमन्दरादि वत्स्वातन्त्र्येण प्रतीतिप्रसङ्गाच । ४६९. नापि तुरीय: ; अर्थबाधमन्तरेण व्यवहारबाधस्यासिद्धे ; आत्मैक्यस्य बाधितत्वे तत्वमसीति वाक्यस्यातत्ववेदकत्वापातात् । ४७०. न च पञ्चमः ; नैमित्तिकदर्शनादेव निमित्तकल्पनासौ लभ्यात् । अन्यथात्मैक्यपदयोः पर्यायताप्रसङ्गः । 467. Not the sccond, because of the continger1ce (of differe1ce rising up. Nor is there, indeed, the esta 1blishment of a reality indifferent to either, because that t00 is contradicted, like the thing which is of the mature (0f b0th. 468. Not the third, since there is the contir1ge11ce of identity bcing related to something else, and since there is (als0) the contingence of the independent cognition (in respect of it) as in the case of the moun tailms, Mcru and Mandara 469 . Nor the fourth, since there is no cstablish ment of the sublation of empirical usage without the sublation of the object ; for if the identity of the self be sublated, then for the text * That thou art ', there is the contingence of making known the 470 . Nor the fth, because of ease in postulating the cause even from the cognition of the caused

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:वादावली.pdf/१६५&oldid=102174" इत्यस्माद् प्रतिप्राप्तम्