पृष्ठम्:वादावली.pdf/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३० वाढ़ावली ४५८. तस्मात्सुषुप्तावपि सुखानुभवादिविशेषणतया प्रतीयमानः कालः साक्षिणैवेक्षणीयः । ४५९. तथा चात्र प्रयोगः-कालो बाह्यप्रत्यक्षाद्यतिरिक्तप्रमाण विषयः, असत्स्वपि तेषु प्रतीयमानत्वात्; यो यस्मिन्नसति प्रतीयते स तद्वय तिरिक्तप्रमाणविषयः, यथा सति चक्षुषि प्रतीयमानो गन्थ इति । ४६०. तेन च कालेन सर्व विशिष्टमेवानुभूयते इति सर्वाधारतय स्थेयम् । अस्त्यासीद्भविष्यतीति वा प्रतीतिमपहाय पदार्थप्रतीतेरौदासीन्येना ननुभवात् । 458. Therefore, even in sleep, time, cognised as the qualification of the experience of pleasure etc., is to be cognised only by the witness-consciousness. 459. And thus the inference here is Time is the object of a means of valid knowledge, other than external perception, etc., because of being cognised even where they (other mearns of valid knowledge) are 101-existent ; that which is cognised in the absence of some (means of valid knowledge) is the content of a means of valid lk10wledge (other than that, 1ike sme]] that is cognised in the absence of the sense 460. Since everything is experienced only as qualified by such time (as established by the wit mess-consciousness) it (time) is to b8 admitted as the substrate of all. For, there is 10 experience of a

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:वादावली.pdf/१६२&oldid=102171" इत्यस्माद् प्रतिप्राप्तम्