पृष्ठम्:वादावली.pdf/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२९ ४५५. दोषाभावान्वयव्यतिरेकनियमांत्प्रामाण्यस्य परतस्त्वं किं न स्यादिति चेन्न; यादृच्छिकसंवादिषु प्रामाण्येऽपि दोषाभावाभावेन कारण त्वभङ्गात् । ४५६. वेत्रबीजस्य स्वाङ्कुरजननशक्तदहाभावप्रयुक्ततापतिः । तथा च न काप्युत्सर्गापवादौ स्यातामिति । ४५७. कथञ्चित्सापेक्षत्वेन परतस्त्वे साक्षिणः साक्षात्स्वत:प्रामा oयम्, तदन्यस्यासाक्षादिति व्यवस्था स्यात् । 455. It if be asked why there should not be ex tri1sic nature for validity (to0) because of regulation by c011commita11ce and non-concomitance with morm-ex ister1ce of defect, no (says the siddhantin) . For though there is validity ir1 cases of accidental augreement , of defect, there is failure of causality (for the said non exister10ce) came (vetra) seed to give rise to its own sprरout, being 41d thus there would 1०where be a general law and the exceptions. 457 account bf dependence, there could be a distinction that the self-validity for that witness ( consciousness) is direct, and for what is other than that (witness-con sciousness) it is indirect .

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:वादावली.pdf/१६१&oldid=102170" इत्यस्माद् प्रतिप्राप्तम्