पृष्ठम्:वादावली.pdf/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वादावली ४४८. मानसवृतिषु पुनरनादौ संसारं द्वयीं गतिमनुसन्दधत्साक्षी सहसैव प्रमाणमेतदिति न निश्चेतुं प्रभवति । किन्तु दोषाभावनिश्चयद्वारैव । ४४९. दोषाभावं च न स्वयमेवावधारयितुमीष्ट ; अपि तु परीक्षा सहकृत एव । परीक्षाया अपि यावत्स्वविषयेषु सुखादिषु पर्यवसानं तावत्प रीक्षान्तरमनुसरति । ४५०. न हि स्वात्मनि कदाप्यन्यथाभावः, येन परीक्षानवस्था स्यात् । ४५१. न चैवं परतस्त्वापतिः, परीक्षायाः प्रतिबन्धकदोषशङ्का निरसने परिक्षीणत्वात् । 449) १२७ 448. I respect of mental psychoses however, the witness recollecting the two ways (validity as well as invalidity) in this beginningless world (samsara) is not capable of ascertaining at once , “ this is valid '. But (it does so) only through the ascertainment of the defect ascertain, not of itself, but only as aided by verifica tion. A11d1 ti]] there is culmination of the verifications in pleasure, etc., which are the contents (of (the witness) itself, it goes after another verification. 450. There is never indeed any (cognition as) being otherwise in respect of that (witness-conscious mess) itselई, in which case there would be infinite regress 451 . Nor is there thus the contigence of extrinsic mature (for validity), for vertffcation becomes obsolete

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:वादावली.pdf/१५९&oldid=102072" इत्यस्माद् प्रतिप्राप्तम्