पृष्ठम्:वादावली.pdf/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३६. ज्ञानं हि ज्ञाततया व्यवहारेण वा कार्येणानुमेयम् । न च तत्प्रामाण्याविनाभावि ; शुक्तिरूप्यादौ व्यभिचारात् । ४३७ . बाह्यागमज्ञानानामपि प्रामाण्यानुमानप्रसङ्गः । प्रसक्तमप्य पोह्यते इति चेत्-तपवादनिरासाय परीक्षापेक्षायां यौगपद्यभङ्गात्कुतो ज्ञान ग्राहकमात्रग्राह्यत्वम् । तस्माज्ज्ञानग्राहकेणैव साक्षिणा तत्प्रामाण्याध्यवसायः । ४३८ . स च ज्ञानं गृह्णन्न दोषं वेत् प्रमाणम्, न चेदन्यथा इत्येव व्यवस्थया गृह्णाति । तथा च नारोपितज्ञानप्रामाण्यग्रहणप्रसङ्गः । १२३ 436. Cognitio7 indeed would have to be inferred from the effect .८., cognisedlness (or empirical usage . And that (e:ffect) is 1ot non-existent without validity, because ()f iconstancy in the case of shell-silver etc. 437. There is the C011tingence of the inference (); validity even in respect of cognitions from the scriptures by outsider5 (those who do not believe in vedas). If it be said that (such validity) though contingent is demied, then, verification being 1eeded to refute ex ceptions (to validity), the stimultauneity (of cognition and validity) {ails ; whence them is the (possibility which apprehends the cognition ? Therefore only by the witness (consciousness) which apprehends the cogni tion is its validity ascertained . Xा . 438. * And that (witness-consciousness) in appre hending cognition, apprehends it only as thus disti:1ct,

  • if non-defective, then valid ; if not, it is otherwise.'
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:वादावली.pdf/१५५&oldid=102036" इत्यस्माद् प्रतिप्राप्तम्