पृष्ठम्:वादावली.pdf/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२० क्षात्साक्षिगोचराः । अन्ये तु पदार्थाः यथायथमिन्द्रियलिङ्गागमगम्या इत्या चार्यसिद्धान्तः । ४२७. प्रमाणानां प्रामाण्यनिर्वाहकत्वेन चापेक्षणीयः साक्षी । तद्धि याथाथ्र्यलक्षणं किमदुष्टकरणजन्यत्वेनावसेयम्, दुष्टकरणाजन्यत्वेन वा ? अथ प्रवृत्तिसामथ्येन, यद्वा ज्ञानान्तरसंवादेन ? किं वा विसंवादाभावेन ? आहोस्वित्स्वतः ? ४२८ . नाद्यः; तस्यैव दुरवधारणत्वात् । ज्ञानयाथाय्येन तन्निश्चये the witmess (consciousness). ()ther objects, however, are respectively cognised by the appropriate 1ea1s of valid knowledge of sense-organ, inference and verbal testi17ory ; this is the frmal position of the Teacher. L 427. A11d the witness (consciousness) has to be sought as accounting for the validity of the means of valid knowledge. Indeed, that (validity) consisting in corresponder1ce to the object, is it to be ascertained through (1) being generated by non-defective instru ments, or (2) not being generated by defective instru 1ments, or (3) successful mature of activity, or (4) the agreer1ent with another cognition, or (5) the absence or disagreement (with another knowledge), or (6) intri1si cally ? 428. Not the first, because that (being generated by 101-defective instrument) itself is difficult to ascer tain. In ascertaining (it) through the validity of cogn ition

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:वादावली.pdf/१५२&oldid=102033" इत्यस्माद् प्रतिप्राप्तम्