पृष्ठम्:वादावली.pdf/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०८ वादावली ३८७ . तृतीयेऽपि किं तर्केणैव सदोषत्वाध्यवसायः ? अथ स्फुटतर बाधकवशात्? ३८८ . नाद्य:; वेदान्तवाक्यवृत्तेरप्यविश्वसनीयतापातात् । दोष श्वात्राविचैव परस्येष्टा । सा च यदि वेदान्तानामपि मूलं तर्हि प्रत्यक्षे प्रद्वेषः किं निबन्धनः । ३८९ . . न द्वितीयः; निरवकाशस्य तस्यानुपलम्भात् । ३९०. कल्प्यमानमपि बाधकं किं भेदमेव गोचरयेत् ? उता भेदम् ? यद्वा यत्किञ्चित् , निरालम्बनस्यानुदयात् । 387 . In the third case t00 , is the defectiveness ascertained by counter argument or because of some more prominent sublater ? 388. Not the first, because of the contingence of the disbelief even in respect of psych0sis generated by scriptural state11ents. And the defect admitted here by the opponents (Advaitins) is unly 1escience. And if this (defect) be at the root of Vedantas to0, 'ther what is the cause of specia! a version t() perception ? 389. Not the second, because of the 101-cognition of such (sublaters) having 10 scope (for being explained away) 390. Even what is assumed as s1blatter, does it have for its sphere difference alone, or, non-diffe rerrce or something else, since what is baseless cannot

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:वादावली.pdf/१४०&oldid=102021" इत्यस्माद् प्रतिप्राप्तम्