पृष्ठम्:वादनक्षत्रमाला.djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पजीव्यहिासिधातुशक्तिग्रहकाले लाघवेन मरणान्तप्रायश्चित्ता दिव्यावर्तकविशेषणरहितम्य तत्प्रवृत्तिनिमित्तत्वावधारणे पूवात्तरमामासा पगौरवपरिहारार्थमिह प्रवृत्तिनिमित्तसंकोचकल्पनेन क्रत्वर्थ निषिद्धम्पशघ्राणादिकाया: पैष्टया: सुराया: ग्रहणं न प्रहणं पानं न पानम. अश्वमेध राजानुज्ञया अश्वसंरक्षकैः क्रिय अश्वमेधविषयमन्त्रब्राह्मणकल्पादिवेदिनां ब्राह्मणाना तन्मान हरणम् , वामदेव्यापामकम्य प्रार्थयमानसर्वयोषिदपहरणं पगमप्रसङ्गान् । तस्मान यथा । यदाहवनीयं जुह्वति' इत्याह अस्य पदे पदे जुहोति' इति ' आवृश्चने जुहोति' इत्यादिवाक्य ते ; न तु तम्य नदतिरिक्तहोमे शक्तिसंकोचः क्रियते एवमिहापि स एव न्यायोऽनुसरणीयः । तथा 'न वा उवे तन्म्रियसे नरिष्यसि ' इत्यादिमश्रस्वारस्यानुः ।