पृष्ठम्:वादनक्षत्रमाला.djvu/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६६ महापातकनिवर्तकत्वान्न , मर्वम्वार स्वात्मव्यापादनः, तत्साध्यम्वर्गार्थत्वात, आहवाभिमुबचारस्तेनहतानाम: द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ । परित्राड्ब्रह्म ष्ठश्च रणे चाभिमुरवो हत:' ' राजभिः कृतदण्डास्तु त्यक्त्र पापानि मानवाः । निमेला: स्वर्गमायान्ति सन्तः सुकृतिन ' म्तन: प्रकोणकशा मुसली राजानांमयात्कमाच वधमाक्षाभ्यामन्नन्नेनम्वी राजा' इत्यादिस्मृत्यनुः गेण वध्येष्टसाधनत्वात् । न च रूपेण क्रत्वर्थहिं ।ः यथा । पूर्वोत्तरमीमांसा ( { दान्तपारगम । निहत्य धूणहा न स्याद्हन्ता भ्रणा याद रितोषः, तदा तेषामनुपदिष्टवैशेषिकप्रायश्चित्तत्वे यनुज्ञातत्वं क्राडीकारकमम्तु । तथा च उक्तधर्मक्रोडीकृत तियोगिकोटेब्यवर्तिता भवति ! पुन: क्रत्वर्थहिंसाया क्रत्वर्थनिषधो निषधशास्ररुयार्थ इति स्वीकारे प्रागुक्तवैः