पृष्ठम्:वादनक्षत्रमाला.djvu/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रूपवत्सनाशप्रसङ्गात् तत्यागे मति तदृष्टान्तेन तथाभूतबाध करहितस्य अन्यस्यापि तद्धर्मस्य त्यागप्रसङ्गः । तस्मात्क्र त्वर्थहिंसाया अपि पुरुषार्थनिषेधः प्राप्रोतीति तमनङ्गी कुर्वद्भिः तत्परिहाराय तद्यावृत्तं हिमिधातुप्रवृत्तिनिमित्तं वादनक्षत्रमाला । वान्यामात अथैकोनविंशतितमी दृष्टान्तसद्भावमात्रेण क्रत्वर्थहिंसायाः पुरुषार्थनिषेधे निषेध्यकोटिबहिर्भाव उच्यते ; किं त मरणान्तप्रायश्चित्ता दिव्यावर्तकविशेषणक्रोडीकृतत्वेन । नथा हि-मरणान्तप्रा यश्चित्तं सर्वस्वारकत्वङ्गस्वात्मव्यापादनम आहवाभिमुखवश हननम्-– इति बहूनि हननानि पुरुषार्थहिंसानिषेधे निष पबहुविशेषणेोपादाने गौरवम् ; एकेन रूपेण सर्व व्यावर्त नीयहिंसाजातं क्रोडीकृत्य तळयतिरि त्वरूपैकविशषणापादाने लाघवामिति तथा तावत्क्राडीकार करुपसंभवे तत्क्राडीकृत

यितुमुचितम् । संभवति च अत्र तथाभूतं रूपं वध्यानुग्रहप र्यवसायित्वम । अनुगानं हि तन् मर्वत्र ; मरणान्तप्रायश्चित्त