पृष्ठम्:वादनक्षत्रमाला.djvu/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्ता:. तेषां सर्वेषां पुरुषार्थतया निषेधः । तस्माद्राह्मणाय र्थनिर्णय आस्थेयः । अत एव । सर्वपरीदानान' इति सौत्रा प्रस वद्वाम म: ' इत्याधिकरणे पुरुषार्थतया निणते मलवद्वास:संव। दिपरिज्ञानोपायतया क्रत्वर्थत्वेन प्राप्तम्यैव मलवद्वासमा पत्न्या अन्यया वा मह वाय पुरुषार्थनिषेधनापि तद्मंम्प कदाचिन् क्रत्वर्थनया तदनु ष्ठानापत्त: । अनेनैव न्यायेन पुरुषार्थषु हिंमानिषेधादिषु अथ त्रयादशां षेध्यकोटावनुप्रवेशो वाच्यः. तथैव क्रन्वर्थत्वाविशेषान् पशुमंज्ञपन न्य हिँमात्वं तम्यापि निषेध्यकोटावनुप्रवठा: म्या त् । अत: तळवावृत्तमेव हिामधातुप्रवृत्तिनिमित्तं वाच्यमिति । क्रतुनिवृत्त्यर्थमनुष्टयत्वनापताद्विविधमम्नि । एकं लोकत: