पृष्ठम्:वादनक्षत्रमाला.djvu/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न युज्यते । द्वितीयनियमस्य कचिद्वाधकोपनिपातेन त्याग ऽर्थे स्थितं, तेन क्रत्वर्थहिंसाया अपि निषध: क्रियत इत्य भ्यु राथै क्रत्वर्थपुरुषार्थान्यतरहिंसानिषेध एव वाक्यार्थ इत्यङ्गी. अथ द्वादशा ( ति--इति अतिप्रसङ्गाभावात् न क्रत्वर्थहिंसाब्यावृत्तं हिसि / आद्यनियमः कथंचिदौत्सर्गिको वाप्युत्प्रेक्षितुं शक्यः । द्वि तत्वम , तद्विरुद्धम्य पुरुषार्थनिषेधानां क्रत्वथैकरम्बितप्रति न च तदसिद्धिः, अपगोरणादिनिषेधानां पुरुषार्थानां निषे यकोटौ क्रत्वर्थनामपि अपगारणादीनामनुप्रवेशावश्यंभा णादीनां पुरुषार्थनिषेधे निषेध्यकाटावनुप्रवेशानङ्गीकारे क्रतु