पृष्ठम्:वादनक्षत्रमाला.djvu/३७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६८ पूवोत्तरमीमांस गिकत्वात् स्रक्चन्दनवनितादि भज्यविषयवैलक्षण्येनानन्द भेदानुभवाद्य प्रत्यक्षानुभवानुसारेण मुख्य । एव भेदः स्वीकर्ते युक्त:, न तु औपाधिकतया नेतुं युक्तः ; ‘एतस्यैवानन्दरस्य इति श्रुतिः वैषयिकानन्दः ब्रह्मानन्दस्य लेशभावमर्हन्ति इति ‘अम्ब स्वदंशोरणुरंशुमाली तवैव मन्दस्मितबिन्दुरिन्दुः इति कवितासरणिरीत्या तष तुच्छत्वप्रदर्शनपरा ; लवक मावाप्तेः ब्रह्मानन्दावाप्तिरूपतया विवरणम् अनाद्यनन्तदे- शकालप्रवहदांखेिलप्राणेजातवतेि यावत्सुखवृन्दम् अस्ति, ता- वत्समानो ब्रह्मानन्द इत्येतदभिप्रायम्; तस्मात् मदनुमानं न बांधतम् , त्वदनुमानमव बाधतमेतेि ।। अथ पञ्चमी कक्ष्या- तरगकारत् मन्द्ररन्द्रतरमन्द्रतमगकारेष्विव लौकिक- सुखेषु अनुभूयमानस्य प्राजापत्यादिमानुषान्तेषु आनन्देषु भूयमाणस्य च अपकर्षतारतम्यस्य आभव्यक्तावेशेषकृत त्वमुपपद्यतं ; सुखभप्रततश्च तारगकारात मन्द्रगकारा । ऽन्यः इति भेदप्रतीतिवत् औपाधिकापकर्षभेदकृतत्वमुपपद्यते । तत्र स एवायं गकार इते अभेदप्रत्यभिज्ञासिऍक्यबलात् भे दभेदकप्रतीत्यो: औपाधिकविषयत्वं करष्यत इति चेत् , इहापि श्रुतौ मानुषादिपर्यायेषु “ स एक मानुष आनन्दः