पृष्ठम्:वादनक्षत्रमाला.djvu/३५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वादनक्षत्रमल । ३४५ पत् एकस्रावस्थानं च विरुद्धम् ; तस्मात् उक्तसकलविध- विरोधपरिहारार्थं रथादिसृष्टिश्रुतिरपि भाक्ततया व्याख्येया ; अत एव तत्रैव ईं न तत्र रथा न रथयगा न पन्थान भव न्ति' इत्यादौ तदभावोऽपि श्रूयते ; तस्मात् न मद्धेतुरसिद्धः ; त्वद्धतुरेव[सद्ध इतेि ।। अथ सप्तम कक्ष्या स्वलशरीरमगलेतदप्यपवरकात् नेिगमनयोग्यं याजनश" तप्रख्य दशं णेन गन्तु क्षणेन तत आगन्तुं च शक्त स्वप्रथमावग्रहणयोग्यचक्षुरादियुक्त च कल्प्यते ; दशका- लावपयसश्च स्वप्रदृगकानुभाव्यादत्यगत्यद्युपधावशेषप्रयु क्तादकलावशेषकल्पनेन उपपद्यत ; अगत्वा दशान्तरदशनम् अल्पमागे गत्व दूरदशदशनं च अगमनदूरमगगमनय: अननुसंधानन उपपद्यते ; बहुकालातवाहनं च दवादेकला पधभ्या मनुष्यादिकालपाधीनमिव जाग्रत्कालोपाधिभ्यः स्वप्नकालोपाधीनां सूक्ष्मत्वतरतम्यकल्पनेन उपपद्यते ; मू ताना विरुद्धना च ममवशस्तु तध्वन्यनुभाव्यमृतद्रव्या न्तरवस्थितेि प्रतेघातकत्वाभावान्यानुभाव्यांवरुद्धत्वभावकः ल्पनेन उपपद्यत ; भस्माद्यदर्शन परमेश्वरः स्वप्रदृगकानुभा। व्यमर्थजातं सृष्ट्वा तदैव स्वप्नान्ते तत्सवे निरवशेषमुपसं