पृष्ठम्:वादनक्षत्रमाला.djvu/३१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वादनक्षत्रमाला । ३ ०५ अध्यापकन स्वस्यध्यापनफलसिद्धयथ माणवक: तदधक ९ २ रप्रदशेनेन अध्ययने प्रवतेत इतेि एतावत तस्य अध्यापन विधिप्रयुक्तवसिद्धिः, द्रव्यार्जनप्रवृत्तैर्योजकै: निषादः स्वाधि- A • कारं प्रदइयं स्थपतीष्ट प्रवतत iत स्थपतीष्टाप द्रव्याज नविधिप्रयुक्तत्वप्रसङ्गात् ; अपि च द्रव्यार्जनोपायत्वेन प्रति ग्रहादिवत् प्राप्ते अध्यापने वेध्यसंभवदव अध्यापनविधिप्र युक्तमध्ययनमेते निरर्थकं वचः ; न च आचार्यत्वर्थत्वेन विधिः शङ्कनीयः, तस्य अपुरुषार्थत्वात्; न च पूजा"दक्षि णादनादिहेतुत्वेन तस्य पुरुषथता, मतृपितृमातुलपितृव्या- दोन यनसबन्धनव आचयस्य मखसबन्धन पूज्यत्वोप पत्त तथेमचयेत्वनामकलकंकातेशयकल्पनयगात् ; न हि तत्र अन्यत्प्रमाणमस्त, न च ‘तमाचार्यं प्रचक्षते' इति स्मृति: तत्र प्रमाणम् , तस्य “आचयधन भव’ इत्यादि श्रुतिस्मृतिदृष्टचयेशब्दथकथनमात्रपरत्वपपत्त : ; दृश्यत हि ‘ब्राह्मणं पात्रेन च परीक्षेत’ इत्यादिश्रुतिस्मृतिदृष्टपात्र- शब्दर्थनिर्णयार्थी ‘न विद्यया केवलया' इत्यादिस्मृति:; न च आचार्यकरणविशिष्टं नयत्यथं आत्मनेपदविधायिनीं व्याकरणस्मृतिः तत्र प्रमाणम् , अचयकरण हि आ- चार्यस्य क्रिया । उपनयनाङ्गभूताचार्यानुष्ठेयवैदिककर्मरूपा,

  • V. 20