पृष्ठम्:वादनक्षत्रमाला.djvu/२९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वदनक्षत्रमाला । २८३ तन्निधृत्या विहिताध्ययनस्य तत्प्रयुक्तत्वासिद्धेः ; अत एव त्वदीयो हेतुरसिद्ध इति ।। अथ चतुथ कक्ष्या- उपनयनस्य अध्यापनाङ्गतया तस्य किंचित्काराकाङ्क- याम् उपनेयासत्तिरूपो दृष्ट एव किंचित्कार इति सिद्धौ, अध्यापनं प्रति अनुपयोगिन उपनेयस्यासत्ति: अध्यापनानु पकारिणी न तदङ्गकिंचित्कारो भवतीति, उपनेयस्याध्याप- नापेक्षितव्यापाराकाङ्कायाम् उपनयनं प्रक्रम्य “ स्वाध्यायो ऽध्येतव्यः’ इत विधिविहितस्य नियमाध्ययनस्यैव तव्यापार- A तया अन्वयन तस्य तत्प्रयुक्तत्वसद्भ: वदय हंतुविंशेषणा सिद्धः, मद्यश्च नासेद्ध: इति ।। अथ पञ्चमं उपनयनस्य अध्यापनाङ्गत्वं स्यादेतद्भवम् , न त्वेतद स्ति, तत्र प्रमाणाभावत् इति । अथ षष्ठं उपनयनस्य अध्यापनङ्गत्वे प्रमाणभावोऽसिद्धः तथ हि-- ‘उपनीय तु यः शिष्यम्' इति स्मृत्यनुमितश्रुतिवा क्यगतोपनयनाध्यापनयोः समानकर्तृकत्ववादिनी क्वश्रति- स्तावत् तत्र प्रमाणम् , समानकर्तृकत्वं हि प्रयोगैक्यं विना