पृष्ठम्:वादनक्षत्रमाला.djvu/२२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्याकरणश्रुतिगततृतीयैकवचन- समर्थनवादः । उदाहृतायां नामरूपव्याकरणश्रुतौ ‘जीवेन' इति तृतीया कर्तृत्वर्था इति विष्णुभागवताः; सहार्था इति सि- द्धान्तः; प्रसङ्गात् तद्यवस्थापनार्थं कथान्तरं प्रस्तूयते नामरूपव्याकरणश्रुतिगता ‘जीवेन' इति तृतीया क- तृत्वथ, कत्रतोरेक्तकारकार्थत्वरहितकारकविभक्तत्वात् ; मया शिवः सेव्यते- इत्यत्र तृतीयावत् । ‘जीवेन' इति तृतीयायाः कारकान्तरार्थत्वराहित्यस्य वादिद्वयसंप्रतिपन्न

  • + K +

AS त्वत् न कृतवेशेषणासद्भिः, नापि विशेष्यासद्धिः, उप पदांवेभक्ततः कारकवभक्तबलयस्त्वंन संभवतः कारकवे भक्तित्वस्य त्यागायोगात्--इति पूर्वपक्षिणः प्रथमा कक्ष्या ॥ अथ द्वितीया - बाधितमिदमनुमानम् , कर्तुः “व्याकरवाणि' इत्याख्या ताभिहितत्वेन तृतीयायास्तादथ्ययोगात् । अतः कारकार्थः त्वसंभवत् उपपदविभक्तित्वमेवाश्रयणीयम् इति हेतुरष्य-