पृष्ठम्:वादनक्षत्रमाला.djvu/२२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ षष्टी विषयतया कृतैनमभि: परमेश्वरस्य प्रथमपुत्रो हिरण्यगर्भ: प्रथमं व्यवजहार; ततः प्रकर्षेण विद्वान्शक्रोऽपि व्यवज हार; ततः क्रमेण सर्वासु दिक्षु स्थिताः प्रजा अपि व्यव जद्व:- इत्यर्थो ज्ञायते । यद्यपि अस्मिन्मन्त्रे परमेश्वरवि षयव्यवहरणमात्रं श्रूयते । न तु पूर्वमन्त्रोतैः सवैनमभि रियपि श्रयते; तथापि पूर्वमन्त्रैकवाक्यतासामथ्यत् सो ऽर्थो लभ्यते । अत: प्रमाणसत्वात् न मद्धेतुरसिद्धः, वादनक्षत्रमाला । भावात् ; तदभाव न यक्तः, तत्परम्परासंबन्धघटकत्वाभिमतजीवपर्यन्तत्वस्यैवा २११ तद्वारा परमधरपयन्तत्वासभवात् । तस्मात् बाधतऽश्रु श्रुताना परस्परराथापसहारण तात्पय कल्पनमयुक्तम , शरीरत्वादीनां जीवपर्यन्तत्वाभावश्च शरीर महम् , हस्ताऽहम् , पादाऽहम्- इत्यनुभवाभावादव स्पष्ट । एवं शरीरतदवयवगतशरीरत्वादिधमाणां स्वतो जीवपर्यन्त हारनिर्वाहार्थम् अर्श आदिगणे “स्वाङ्गाद्धीनात्' इति पाठेन स्वाङ्गवाचिनः काणखजादिशब्दात् मत्वर्थीयोऽच्प्रत्ययो वि