पृष्ठम्:वादनक्षत्रमाला.djvu/१७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्स्रवेद्यो मध्येऽभ्याह्न्याज्जीवन्स्रवेद्योऽग्रेऽभ्याहन्याज्जीवन्त्र वत्स एष जावनात्मना अनुप्रभूत: पपायमाना मादमान स्तिष्ठति । अस्य यदेकां शाखां जीवो जहाति अथ सा शुष्यति द्वितीयां जहात्यथ सा शुष्यति तृतीयां जहात्यथ सा शुष्यति सर्व जहाति सर्व शुष्यति' इति श्रुत्या शाखाशोषणस्य जीवोत्क्रभणप्रयुक्तत्वं प्रतिपादितम् । तन्न्यायेन शरीरान्तर वादनक्षत्रमाला । इति । अथ द्वादशा -- १६५ उपपद्यमान: जीवोत्क्रमणानन्तरं शरीरशोषणाद्यनुभवः जी तस्मात् अथ त्रयोदशी उभयथाप उदाहृतश्रुतिः शाखाशोषणम्य जीवोत्क्रमणप्रयुक्तत्वं प्रातपादयात ; किंतु तदानन्तर्यमात्रम् । तत्तु शरीरोपादान भूतसूक्ष्माणां जीवन सह उत्क्रान्त्यवश्यंभावात्त पारलौकिक दहारम्भकाष्टकृतमपि उपपद्यते । अतो देहस्य जीवाश्रतत्व प्रमाणाभावात् त्वद्धेतुरसिद्धः, मद्धेतुर्नासिद्ध इति । स एष जीवेनानुप्रभूत:' इत्यस्य * यदेकां शाखाम' इति