पृष्ठम्:वादनक्षत्रमाला.djvu/१५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४८ प्यते । दक्षिणां दद्यात्- इत्यनुवादः। ज्योतिष्टोमदक्षिणारूपा स्वव गोषु द्वादशशतसंख्याश्रवणलिंगात् । एकाम ' 'पश्च । इति शब्दोक्तयोरपि संख्ययोस्तास्वेव निवेशस्यार्थलभ्यत्वान अनुवादसामथ्यदेव वा दक्षिणारूपगवाश्रयत्वनियम: संख्य. योर्लभ्यते-- * ऐरं कृत्वोद्रेयम' इति इरापदविधानस्य

  • यद्भिरा गिरेति ब्रयात् आत्मानमेव तदुद्राता गिरेत

इत्यनुवादसामभयोत्त गिरापदस्थाननियमरुयाङ्गीकृतत्वादिति

  • एकां पश्चेति धेनुवत्' इति दशमाध्यायाधिकरणे निर्णी

तम । यदैवम एकादिपदमात्रवैयभार्यपरिजिहीर्षया कारक विभक्तिस्वारस्यं त्यक्तम, तदा किमु वक्तव्यम् * तं वै दशभि: क्रीणाति ' इति वाक्यवैयथर्यपरिहारार्थं तदिह त्यक्तव्यमिति । एवं च दशक्रयवचनरूपविधिविरोधात आरुण्यस्य तृतीया थर्थान्वयित्वं न संभवतीति त्वद्धेतुरसिद्ध एव, मद्धेतुश्च नाप्र पूर्वोत्तरमीमांसा अथ मप्तमी दशक्रयवचनस्य दशाधिकसंख्याव्यावृत्तिफलकविधिपरत्वे परिसंख्याविधित्वं भवेत् ; तथा च तस्य श्रुतदशसंख्यारू अश्रतदशाधिकमख्याव्यावृत्तिरूपपरा र्थश्च प्राह्यः, कारकविभक्तिप्राप्तमारुण्यस्य क्रयसाधनत्वं च