पृष्ठम्:वाग्व्यवहारादर्शः.djvu/९८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९४
‘बाग्व्यवहारादर्शः

१३–विवक्षितमर्थमुपनिबध्नता च्छात्रेण स्वशब्दानामर्थो न कार्यः ।
१४-सिद्धहस्तोऽयमोषधिनिर्माणेऽगदङ्कारः
१५–आत्मतृप्तस्य मानवस्य बाह्यानामर्थानां कलयाप्यावश्यकता
   नास्ति ।
१६-निर्धनस्य निधनस्य च का विशेषतेति वेत्य चेत्कामं निर्बृहि ।
१७–नवोढोऽयं युवाऽतिमात्रमनुरज्यते वध्वाम् ।
१८-श्रीरामस्य जीवने बह्वयः शिक्षा मिलन्ति ।
१९-पूर्णिमायां एषा रजनी । अहो अभिव्यक्ता चन्द्रिका
   तरुच्छिद्रप्रोत किमपि
   रमयत्यन्तरङ्गम् ।
२०–सहस्रदिव्ययुगांनामेकं ब्राह्मं दिनं भवति ।



१३-अर्थं ब्रवीत्यर्थं वक्तीत्यादेः प्रायशो दर्शनात् सर्वधात्वर्थानुवाद्यपि
   करोतिनेंह
   प्रयोगमर्हति ।
१४–ओषध्यः फलपाकान्ताः सस्यविशेषः । न हि तां निर्मीयन्ते ।
   औषधं तु
   निर्मायते |ओषधिसङ्करः स भवति । तेनौषधनिर्माण इति
   वक्तव्यम् ।
१५-अवश्यंभाव आवश्यकम्। आवश्यकेनैव
   मोंवस्योक्तत्वात्तल्प्रत्ययेन नार्थः ।
   दुर्लभश्चायमावश्यकताशब्दः संस्कृते वाङ्मये । प्रकृतेऽपेक्षाशब्द
   एवापेक्ष्यते।
१६–विशेष इति भावे घञ्न्तः । तेनापरो भावप्रत्ययो नापेक्ष्यते ।
   तस्माद्विशेषतेत्यपशब्दोऽव्यवाहार्यः।
१७–स्त्री नामोढा भवति । पुरुषस्तु वोढा । वहनक्रियायां पुरुषस्य
   कर्तृत्वं स्त्रियाश्च
   कर्मत्वं प्रसिद्धम् । परिवेत्ताऽनुजोऽनूढे ज्येष्ठे
   दारपरिग्रहादित्यत्रानूढै
   इत्यत्रोत्तरपदलोपो द्रष्टव्यः। अनूढोऽनूढ़दार इत्यर्थः । एवं
   परिणयनक्रियायमपि
   द्रष्टव्यम् । तेन सद्यः कृतदारः अचिरकृतविवाह इति वा
   वक्तव्यम् ।
   तत्राचिरं कृतो विवाहो येनेति विग्रहः ।
१८-नेदं संस्कृतम् । संस्कृताभासं ह्येतत् । श्रीरामचरिते बहु
   शिक्षणीयमस्तीत्येवं
   वक्तव्यम् ।
१९–अद्य. पूर्णिमेति वक्तव्यम्। पूर्णिमा पौर्णमासीति च
   शुक्लपक्षान्त्या तिथिर्भवति ।
२०-सहस्रं दिव्ययुगानीति वक्तव्यम् । अष्टादश निमेषास्तु काष्ठा
   त्रिंशत्तु ता
   कला इत्यादिषु संज्ञासंज्ञिनोः सामानाधिकरण्येन
   प्रयोगदर्शनात्। षष्टीतुः
   दुरुपपादा । क्वचित् संज्ञासंज्ञिभावमविवक्षित्वा करणे तृतीयां
   प्रयुञ्जते वाचि
   कोविदाः, द्वौ द्वौ मार्गदिमासौ स्याद्दतुस्तैरयनं त्रिभिरित्यमरे
   यथा ।
   अत्रभवतीति शेषः ।


१. वैद्यः।