पृष्ठम्:वाग्व्यवहारादर्शः.djvu/९९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९५
व्यवहारंव्यतिक्रमास्तत्परीहाश्च

२१-आचरित एष पन्था नूनं भव्याय भविंष्यंति
   भावुकांनां
२२-यो हि सीता रामं परिणिनायेत्याह न स
   परिणयशब्दार्थमञ्जसा वेंद
२३-राजवृत्तं बुभुत्सुना प्रजापालनादिरूपकर्तव्यकलापो वेद्यः ।
२४-तुच्छान्यपि तृणानि गुणत्वमापन्नानि मत्तदन्तिनोपि
   बन्धहेतुर्भवन्ति ।
२५-सर्वे तेषां मनोरथास्तमसि दृष्टिरिंव नश्यन्ति।
२६-कामलोभमदमात्सर्यादयो ह्यन्तःशत्रवो
   विग्रहिणामं
२७-चेत्कृष्णं नंस्यसि स्वर्ग यास्यसि ।
२८-जन्मजन्मान्तरकृतान्येनांसिं न फलविधुराणि भवन्ति ।
२९-न यूनां गोचर मन्तरेण सुखं नाम ।



२१-भावुकशब्दः सहृदयार्थे न कश्चित् संस्कृते वाङ्मये प्रयुक्तपूर्वः ।
   भावुकं
   कल्याणं भवति । तथा चामरः-भावुकं भविकं भव्यं कुशलं
   क्षेममस्त्रियामिति
   पठति।
२२–परिणयनम् हि पुरुषकर्तृकम् भवति स्त्रीकर्मकं च । पुरुषः
 परिणेता भवति,
   स्त्री परिणीता । अग्नि परितो नयनं परिणयनम् । आदौ
   परिणयो विवाहाङ्गमभून्न
   तु सर्वो विवाहविधिः । तथा च श्रीरामायणे प्रयोगः--अगृह्णां
   यच्च
   ते पाणिमग्निं पर्यणयं च यत् ॥ (२|४२|८) } इति ।
२३-प्रजापालनादिकर्तव्यकलाप इति वक्तव्यम् । रूपशब्देन
   गडुभूतेन नार्थः ।
२४-हेतुश्च हेतुश्च हेतुश्चेति हेतवः। तृणानि बन्धहेतवो भवन्तीत्येव
   शोभनम् ।
२५-तमसि दृष्टय इवेति वाच्यम् । उपमानोपमेययोर्लिङ्गवचनयोः
   साम्यमिष्यते ।
   दृग्वचनः पुल्लिङ्गशब्दो नास्तीतिः लिङ्गभेदस्तावद्
   दुष्परिहरः, वंचनं तु
   शक्यं समीकर्तुम् ।
२६–विग्रहशब्दः शरीरवचनोस्तीति नैतावता विग्रहिशब्दोपि
   शरीरिवचनः समस्तीति
   युज्यते कल्पयितुम् । तत्रार्थं तत्प्रयोगादर्शनात् ।
   विग्रहवच्छब्दत्वा कारवान्
   मूर्तिमान् शरीरबद्ध इत्यर्थे कामं प्रचरति ।
२७-चेच्छब्दं वाक्यादौ न प्रयुञ्जते शिष्टास्तस्मात्कृष्णं
   चेन्नंस्यसीत्यादि वक्तव्यम्।
२८–अनेकजन्मकृतानीत्येवं वक्तव्यम् । प्रस्तुते समासे पूर्वपदं
   जन्माऽविशेषितं
   तिष्ठति, इदमाऽनिर्देशात् । इदंजन्मजन्मान्तरेत्यादि वा
   वक्तव्यम् ।
२९-इन्द्रियेणासम्बद्ध इन्द्रियेणासहचरितो वा गोचरशब्दो विषयार्थे,
   लक्षणयां
   तदुपभोगे वा प्रयुक्तो न दृश्यते । केवलस्य गवादन्यां
   प्रवृत्तिदर्शनाद् इति
   परिहार्यः ।


१. सहृदयानामित्यर्थे विवक्षति । २. तत्वतः, यथार्थ्येन । ३.देहिनामित्यर्थे प्रयुक्तम् । ४. इन्द्रियार्थम् ।