पृष्ठम्:वाग्व्यवहारादर्शः.djvu/१६९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६५
व्यवहारव्यतिक्रमास्तत्परीहारश्च

५७५-घृतां ने मां स्तौति मृतां न शोचति ।
५७६–जहीहि मागें समयो विलम्बते ।
५७७-साक्षात्सरस्वतीसधर्मेव श्रीवाचस्पतिमिश्रः ।
५७८-चतुरब्दावस्थ एष बालोऽबालप्रज्ञः कस्य न प्रियः ।
५७९-तथालब्धेन धनेन कथमपि भोजनादिव्ययं सम्पादयन्ती सा तत्रैव न्यवसत् ।
५८०-विवर्त इति दार्शनिकस्य शब्दस्य कोऽर्थ इतीदानीं विमृश्यम् ।
५८१-सरुजं चरणं विलेपनसंवाहनादिना स्वस्थमापाद्य कश्चित् कालं सुखं समविशम् ।
५८२- माघमासस्य चतुर्दशदिनाङ्के कुमारिकायाः सुलोचनायाः परिणयविधिर्निरवतर्त्यत ।



५७५- घृतामिति धृङ अवस्थाने इत्यस्य निष्ठायां टापि रूपम् । तेन नात्र किञ्चिद्दुष्यति ।
५७६-जहीहि मार्गमित्यस्य स्थाने पन्थानं देहीति युज्यते वक्तुम् । एवं व्यवहारः। स्मयोऽतिक्रामतीत्येवं वक्तव्यम् । समयातिवर्ती चेतनोऽचेतनो वा पदार्थों विलम्यतेऽवस्रंसते न तु समयः ।
५७७–अत्र साक्षात्सरस्वती श्रीवाचस्पतिमिश्र इत्युच्यतां सरस्वतीसधर्मा श्रीवाचस्पति मिश्र इति वा । साक्षात्सरस्वतीसधर्मेति त्वपार्थकं वचः । साक्षादित्यनेन सरस्वतीरूपः स इत्युच्यते, सरस्वतीसधर्मेत्यनेन च तत्सदृश इत्यर्थं विशेषः ।
५७८-चतुर्वर्षःचतुर्हायण इति वा वक्तव्यम् । अवस्थाशब्देन बाल्यदिवय उच्यते ।
५७९-भोजनादिव्ययं निर्वहन्तीत्येवं वक्तव्यम् । एवं हि . विवक्षितोर्थोऽर्पितो भवति ।
५८०-दार्शनिकः शब्द इत्यश्रुतचरः संस्कृते प्रयोगः कश्चित्कापिलः काणादो वा दार्शनिको भवति, न तु शब्दः । दर्शनेषु परिभाषित इति वा व्यवहृत इति वेति वक्तव्यम् ।
५८१-स्वस्थं सम्पाद्य स्वस्यतामापाद्येति वा वक्तव्यम् ।
५८२-चतुर्दशदिनाङ्के इति कल्पितो नूत्नो व्यवहारः परम्परीणेन व्यवहारेण विसंवदतीति नादृत्यः। ‘चतुर्दशे दिने’ इत्येवं पर्याप्स्यति । अङ्कशब्देन नार्थः ।