पृष्ठम्:वाग्व्यवहारादर्शः.djvu/१६६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६२
वाग्व्यवहारादर्शः

५५२-मनोरमा अमी दरिद्राणां स्वप्ना मरुमरीचिकामात्रा एवावतिष्ठन्ते ।
५५३-कृत्यं महते समयोः लघीयान् ।
५५४-यदासौ शरं लक्ष्यीकरोति तदा कलहंसध्वनिरमुष्य समाधिं विघटयति ।
५९५-इह देशे सम्प्रयाध्यात्मिकी समुन्नतिरुपेक्ष्यते । परिणामतो जनतायां दयादाक्षिण्यादिगुणानां विकास उपरुध्यते ।
५५६–त्यजत वा पिपासितमिमां धरां स्वरक्तेन तर्पितां वा समाचरत।
५५७–अद्य मे प्रभातं सुप्रभातं यच्चिरकाङ्क्षितदर्शनः प्रियसुहृद् दृष्टः ।
५५८-एतस्य लक्ष्मीपुंत्रस्य कृते किं नाम दुरापं जगति ।
५५९-इह ग्रामटिकायां भिक्षाचरणाय न सन्ति बहवः ऋद्धिमन्तो जनाः।



५५२– मरुमरीचिकामात्रम् इति तु वक्तव्यम् । मात्रं कार्त्स्न्येऽवधारण इति कोषान्मात्रशब्दोऽवधारणे वर्तमानो नपुंसकत्वे नियतः । मयूरव्यंसकादिः समासः ।
४५३- अल्पीयानिति तु प्रयोक्तव्यम् । अल्पमिति महच्छब्दस्य प्रतियोगि न तु लघु ।
५५४- शरं लक्ष्यं करोतीति विपरीतमुच्यते । न हि मृगव्याधः शरं लक्ष्यीकरोति किन्तर्हि मृगम् । यदाऽसौ शरसन्धानं करोतीत्येवं वक्तव्यम् ।
५५५– परिणामत इत्यपहाय तस्यायं परिणामो जनतायां उपरुध्यत इतीत्येवं वक्तव्यम् । परिणामत इत्यस्य स्थाने 'तेन' इति प्रयोक्तव्यं लाघवाय ।
५५६- प्रायेणा्ङ्पूर्वश्चरतिरनुष्ठाने वर्तते न तु विकारेऽवस्थान्तरापादने वा । तथापि वयं नरेन्द्रं सत्यस्थं भरत चरामेति श्रीरामायणे प्रयोगदर्शनादवस्थान्तरापादनेऽस्य प्रवृत्तिर्न दोषाय ।
१५७– अद्य मे सुप्रभातमित्येव युक्तम् । प्रभातं सुप्रभातमित्यनर्थकः समभिव्याहारः। न हि प्रभातं भाति, किन्तहिं रात्रिः । रात्रिः प्रभाता (भातुमारब्धां ),रात्र्यां प्रभातम् इति वा प्रयोक्तव्ये प्रभातमित्येव प्रयुङ्क्ते संक्षेपरुचिः कुशलः प्रयोक्ता ।
५५८- 'कृते' इति कारणादित्यर्थे रूढम् । प्रकृते नायमर्थः प्रत्यायिययिषित इत्येतेन लक्ष्मीपुत्त्रेण किं नाम दुरापमित्येवं विपरिणमय्य वक्तव्यम् ।
५५९- भिक्षाचरणं हि भिक्षार्थं पर्यटनं भवति । तेन भिक्षायै, भिक्षालब्धये भैक्षार्जनाय इति वा वक्तव्यम् ।