पृष्ठम्:वाग्व्यवहारादर्शः.djvu/१६५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११
१६१
व्यवहारव्यतिक्रमास्तत्परीहारश्च

५४५-इदानीन्तनो जीवनसंघर्षस्तावदतीव जटिल विषमश्वः संवृत्तः ।
५४६–परस्परैः संलपन्तो वयं तत्रैवाभुञ्ज्महि विश्रान्ति चान्वभवाम ।
५४७-तेतथा भापयितव्या यथा भविष्यति काले इतो मुखं कर्तुं नामापि न गृह्णीयुः।
५४८-उपरि शिरसो घटं धारयति ।
५४९-त्यागस्तपस्या च नः संस्कृतेरात्मा, शब्दान्तरेऽध्यात्मप्रधानेयम् ।
५५०-सर्वाणि मतमतान्तराणीह भारते वर्षे प्रचरन्ति न वार्यन्ते, मतिनानात्वं हि सहजमिति ।
५५१-यदि म्लेच्छैः सन्धोस्यामस्तदा जीवन्त एव मरिष्यामः ।



५४५- अत्र जीवनसङ्घर्ष इति पदं विवक्षितमर्थं नार्पयति । संघर्षो हि स्पर्धा पराभिभवेच्छा भवति, न त्वभियोगः ( यत्नविशेषः)। जटिलविषमे च समानार्थके पदे । तयोरेकतरं शक्यं हातुम् । तेन सर्वदोषापहतयेऽद्यत्वे प्राणयात्राऽतिविषमेति वक्तव्यम् ।
५४६- यद्यपि परस्परैरित्यत्र बहुवचने न कश्चिद्
       दोषस्तथाप्येकवचनप्रयोगो ज्यायान् । परस्परेण
       स्पृहणीयशोभं न चेद् इदं द्वन्द्वमयोजयिष्यदिति
       कुमार एकवचनप्रयोगः कविकृतो व्यवहारमनुरुन्धे ।
५४७- इतो मुखं कर्तुमित्यादेर्वाक्यस्य स्थान इत
       आगमनचिन्तामपि परिहरेयुरित्येवं
       इहागमनचिन्तामपि मा स्म काषुरित्येवं वा वक्तव्यम् ।
       तस्यार्थस्य
       नामापि न गृह्णीयादिति तमर्थमत्यन्ताय परिहरेदिति वाक्यार्थं नाभिलपति ।
       तादृश उपचारः संस्कृते न दृष्टः ।
५४८- अत्र सामीप्यं सदपि न विवक्षितम् । औत्तराधर्यमेव तु विवक्षितम् ।
       इत्युपर्युध्यधसः सामीप्य इति द्विर्वचनं न ।
५४९- संस्कृतिः संस्कार इत्यनर्थान्तरम् । अधुनातनास्तु
       तत्तच्छिक्षादिसंस्कार-
       संस्कृतायाः कस्याश्चिज्जातेराचारविचारसमुच्चयेऽस्य
       संकेतमभ्युप्रयन्ति ।
       पूर्वं .तु.सभ्यताशब्दमेवात्रार्थे प्रयुयुज़िरे। शब्दान्तरे इति
       प्रचरद्भाषानुकृतिः।
       नैषा संस्कृते भाषितभङ्गी । आत्मप्रधानेयम् इत्युक्तं
       भवति इत्येवं वक्तव्यम् ।
      अध्यात्मम् इत्यव्ययीभावः। आत्मानमधिकृत्य अध्यात्मम् । इदं च प्रधानशब्देनोत्तरपदेन दुःश्लिष्टम् ।
५५०- मतमतान्तराणीत्यत्र मतान्तरशब्दो हेयः । मतानीत्येव
       पर्याप्स्यति । नहि मतानीत्युक्ते विवक्षितोर्थोऽनभिहितो
       भवति ।
५५१- जीवन्तोपिःमरिष्याम इति विरुद्धवदाभासं विहाय जीवाः
      अपि मृता इव,
      जीवन्तोपि मृतप्राया मृतलक्षणमाप्ता इति वा वक्तव्यम् ।