पृष्ठम्:वाग्व्यवहारादर्शः.djvu/१६४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६०
वाग्व्यवहारादर्शः

५३८-आद्याद्यस्य गुणं त्वेषामवाप्नोति परः परः। (मनु० १ । २०)
५३९-महतोप्येनसो मासात्वचेवाहिर्विमुच्यते । ( मनृ० २ । ७९ )
५४०-अत्र पुस्तके केनापिचन वैजात्येन तादृश्या छात्रोपकृत्या भाव्यम् इति सङ्कल्प्यामः ।
५४१-प्रमाणान्तरानुपलभ्भादस्मिन्विषये ,जोषम्भावमेव शरणं मन्वाना तूष्णीमास्महे ।
५४२-अध्यासितं च वृषलेन वृषेण राज्ञाम् ( मुद्रा ३ । १८ )
५४३-दिनत्रयस्यावसरं निष्कास्यांस्मिन्नुत्सवे समुपतिष्ठन्तामत्रभवन्त इति प्रार्थये ।।
५४४-भोजस्य समये राजाज्ञायां सर्वासां प्रजानां कृते साक्षरत्वमनिवार्यमासीत् ।



५३८- नित्यवीप्सयोरित्यनेन शास्त्रेणाद्यस्याद्यस्येति प्राप्तम्, यथा परः पर इति वीप्सायां द्विरुक्तौ, तथापि स्मृतीनां छन्दोवद्भावात् सुपां सु-लुक्-इत्यादिना सुब्लुग् बोध्यः।
५३९- महताप्येनसेति तूचितम् । अन्यथा एकस्मिन्नेव वाक्ये विमुच्यत इति कर्मकृर्तरि शुद्धे कर्मणि च प्रयोगः स्वीकार्यो भवति । तच्चर्षिशीलेन विसंवदति ।
५४०– अत्र पुस्तकें केनचनेति वा केनापीति वा वक्तव्यम्। निपातद्वयेन नार्थ: ।
५४१- जोषमास्मह इति तु वक्तुमुचितम् । पूर्वे जोषम्भावशब्दप्रयोगात् । जोषम् इति मकारन्तमव्ययं तूष्णीमर्थेः । तथा चामरः-तूष्णीमर्थे सुखे जोपम् इति ।
५९४२- प्रायेण वृषवृषभऋषभTदयः शब्दा उत्तरपदे वर्तमाना: प्रशस्तवाचका भवन्ति । क्वाचित्कतया पृथक्त्वेनापि प्रयोगो दृश्यते । तेन वृषेण राज्ञामित्यपि निर्दुष्टम् । प्ल्वङ्गमानामृषभेण युद्धे इति श्रीरामायणे (६|५१|१) प्रयोगदर्शनात् ।
५४३- दिनत्रयं व्यापारान्तरं विहायेति संस्कृते शिष्टजुष्टः प्रकारः स जोषणीयः । नूत्नप्रकारान्तरकल्पनया नात्माऽऽयासनीयः । दिनत्रयमित्यत्यन्तसंयोगे द्वितीयाम्।
५४४- अत्र बह्वाकुलीकृतम् । भोजो राजा । तस्य समये राजाज्ञेत्युच्यमाने राजान्तरस्य सेति प्रतीतिर्भवन्ती न वार्यते । राजाज्ञायामिति सप्तम्यपि नोपपत्तिमती । कृते इत्यप्यनपेक्षितं पदम् । तच्च कारणवृति 'तादर्थ्यवृत्ति वा । अनिवार्यमित्यपि यद्वारयितुमनर्हमशक्यं वा तदाह न त्ववश्यसम्पाद्यम् । तदिदमित्थमनाकुलीक्रियताम्--श्रिभोजे वसुमती शासति सर्वाः प्रजाः साक्षराः (कालाक्षरिकाः) स्युरिति शासनमभूत् ।