पृष्ठम्:वाग्व्यवहारादर्शः.djvu/१५६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५२
वाग्व्यवहारादर्शः

४७४-इदानीमनेन वीरेण तथा पराक्रान्तं यथा न समग्रेपि निजस्यायुषि ।
४७५-पुत्त्रस्य युद्धात्पलायनं मनस्विन्या जनन्या हृदये शल्यमिव प्रविध्यत ।
४७६-शर्वर्या निबिडेऽन्धकारे न ददर्श हस्तो हस्तम् ।
४७७-वत्सेऽलं लज्जया । उद्घाटयावगुण्ठनम् । प्रत्यभिजानातु त्वां भर्ता ।
४७८-खलोल्लापान् बहूञ्छ्रावं श्रावं स उत्तमं खेदमापेदे, तदुत्तरे चैवमूचे ।
४७९-पूर्वे केपि राजापसदाः प्रजानामुपरि भयानकमत्याचरन् ।
४८०-सेयं कौरवी चमूर्भीष्माध्यक्षतायां परं पराक्रस्यते किल ।
४८१-पुत्रजन्मनि पितुर्हर्षातिशयः शरीरे न मीयते ।
४८२–भगवता सृष्टेष्वतिविस्मयास्पदीभूतेषु वस्तुषु सुतरां प्रभाववद् इदमुदरं नाम ।



४७४–आयुर्जीवनकाल इत्यसकृदुक्तम् । तेनायुः शब्दोऽस्थाने निःकृस्नेप्यतीते वयसीति वक्तव्यम् । नेतः पूर्वे कदाचिदित्येवं वा।
४७९-हृदयं शल्येनेवाविध्यतेति वक्तव्यम् । शल्यं हि विध्यति न तु स्वयं विध्यते ॥
७६-एकोऽपरं नान्वभवत इति, एकः संदेशे स्थितमपरं नालोकतेति वा, न प्राजानादिति वा वक्तव्यम्
४७७-अपनयावगुण्ठनमित्येवोचितं वक्तुम् | अवगुण्ठनं नाम न किञ्चिदुद्घाटनीयं भवति ।
४७८–तदुत्तरे इत्यादेर्वाक्यखण्डस्य् स्थाने तांश्चैव प्रत्युवाचेति वक्तव्यम् ।
४७९-प्रजास्वत्याचारा बभूवुरिति वक्तव्यं प्रजासु दारुणवृत्तयो वेति । अतिक्रान्त आचारमित्यत्याचारः। इदं प्रायेण विशेषणमिति. प्रयुज्यंते न तु विशेष्यमिति । आचरतिः सकर्मकः। उपमानादाचारे (३|१|१०) इत्यत्र शिष्यं पुत्त्रमिवाचरति पुत्रीयति शिष्यमित्युदाहृतत्वात्। अतिक्रम्य
मर्यादामाचरन्नित्यत्याचरन् । तेन कर्मणि द्वितीयां साम्प्रतिकी स्यात् ।
४८०-भीष्माध्यक्षा, भीष्मेणाधिष्ठितेति वा वक्तव्यम् ।
४८१-शरीरे न मातीति वक्तव्यम् । मा माने आदादिकोऽकर्मकः, से प्रयोक्तव्यः।
ममुस्तत्र न कैटभद्विषस्तपोधनाभ्यागमसंपदो मुद इत्यत्र माघे यथा ।
४८२-विस्मयास्पदेषु वस्तुष्विति वक्तव्यम् अभूततद्भावे च्विः । अभूततद्भावश्च नेह विवक्षित इति च्विना नार्थः।
    पदास्पदस्थानभाजनादीन्यजहल्लिङ्गान्येकत्वमतिक्रामन्त्यपि दृष्टानि
भवादृशा एव भवन्ति भाजनान्युपदेशानामित्यत्र कादम्बर्यां तथा दर्शनात् ।



       १. वि वृद्धं, भृशम् ।
       २ क्षुल्लका राजानः।