पृष्ठम्:वाग्व्यवहारादर्शः.djvu/१४९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०
१४५
व्यवहारंख्यतिक्रमास्तत्परीहारश्च

४१८-निहन्ता वैरकारांणां सतांबहुकंरःसदा। ( भट्टौ ५|७८ );
४१९-पूर्वे प्राणात्यये निपुणं परित्रातास्तैरिति तदीयमाभारमद्यपि शिरोभिर्वहाम: ।
४२०-नहि विद्यार्थिनां चरितशोधनं केवलमध्यापकेषु
    लम्बतेऽभिभावकेष्वपि
४२१-एतेनेदं निःसरति यद्दैवपुरुषकारावुभावपि कार्यसिद्धौ कारणतां यातः ।
४२२-तस्मात्प्रजारञ्जने युक्तः स्याः, ते परमम् धनं यश एवेतिः यतः।
४२३-ते च मे च साधारणमिदं कृत्यम् ।
४२४-तिमिरगहनो जायते सर्तोवऽन्तः ।
४२५-आदत्स्वं मित्र सुमते तव वैदिके माम् ।
४२६-विपत्सहनं नाम वीरस्य सहज: स्वभावोऽस्ति ।



४१८-बहु कार्यं करोतीति दिवा-विभेति सूत्रेण टः । शुद्धयौगिकश्चायं शब्द:
    कविना प्रयुक्तः। तथापि खलप्वि अस्य रूढिः । तथा च काषः--
    खलपूः स्याद् बहुकर इति । रूढिश्च बलीयसी
    योगादिति बहुकरशब्दो बलात्खलप्वं स्मारयति । तदनिष्टम् ।
    तत्परिहार्यम् । सतां बहूपकारक’ इति तु वक्तव्यम् ।
४१९-तदीयमुपकारभारं शिरसा वहाम इति वक्तव्यम् । आभार इत्यप्रयुक्तम् ।
४२०-मातापित्रादिषु तदवेक्षकेष्वपीति वक्तव्यम् । अभिपूर्वो भवतिर्न्यक्करणे
    बाधने वा वर्तते न तु रक्षणेऽवेक्षणे वा ।
४२१–इदमतोर्थादापद्यत इत्येवं वक्तव्यम् । अयं तह्यार्थिकोऽर्थ इति वा वक्तव्यम्।
४२२–पदात्पर एव निघातयुष्मदस्मदादेशा भवन्तीति वाक्यादौ व इत्यादेशो न
     प्राप्नोति।
४२३- न चवाहाहैवयुक्ते इत्यनेन चकारयोगे युष्मदस्मदादेशौ ते में
     इत्येतौ न प्रसज्येते । तव च मम चेति वक्तव्रयम् ।
४२४- अन्तर् इत्यधिकरणवृत्ति मध्यमाह । नेदमन्तरङ्गाभिधाने शक्तम् । अन्तः
    शब्दोऽव्ययम् । तेन तद्विशेषणं:नपुंसकं युज्यते तिमिरगहनमिति ।
    सर्वमन्तर्गृहमिति वक्तव्यम् ।
४२५–वैदिकं ते स्वमतं मां परिग्राहयेति वक्तव्यम् । न हि मते कश्चिदादीयते
    किं तर्हि मतं किमपि कश्चिदादत्ते ।
४२६-स्वस्य भावः स्वभावः। स सहज एव भवतीति, व्यभिचारभावादनर्थकं
    विशेषणम् । भवभूतिस्तु स तस्य स्वो भावः प्रतिनियतत्वादकृतक
    इति विशेषणमपि प्रयुङ्क्ते । तत्तस्य स्वं:दर्शनम् । वयं तु पश्यामः
    सोऽनर्थको वाक्प्रपञ्च इति ।




       १. संरक्षकेष्विति विवक्षितम् ।