पृष्ठम्:वाग्व्यवहारादर्शः.djvu/१४८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४४
वाग्व्यवहारादर्शः

४०९-रघूः किल विश्वजिन्नामनं, यज्ञं व्यधात्ख्यातिं च विस्तृतामगात् ।
४१०-केचिज्जीवा घ्राणशक्तिर्नास्त्येव, परे तु प्रवृद्धा तां दधति ।
४११-तथाकथितानामस्पृश्यानामुद्धारे सम्प्रति साभियोगा राजमन्त्रिणः ।
४१२ -केचित्कतिपयसूत्रार्थग्रहणमात्रेण स्वान् गुरुदेशीयान् समर्थयन्ते ।
४१३-वातेरितैरुलोलैः कल्लोलैराकुलो भवति कासारः।
४१४-लुण्टाकेन धनिकस्य कण्ठो घोटितः सर्वस्वं चापहृतम् ।
४१५-लुठितसर्वस्वंः .श्रेष्ठी शुचा परिदुर्बलः कैरपि दिवसैः प्राणैरमुच्यत ।
४१६–काप्यभिख्या तदानीमभूत्पूर्णशशाङ्कस्य शारद्याश्चन्द्रिकायाः ।
४१७ नागरिकेण साम्प्रदायिकः पक्षपातो यत्नेन वारणीयः।



४०९- यज्ञमाहार्षीदिति वक्तव्यम् , व्यतानीदिति वा ।
४१०-केषुचिज्जीवेषु घ्राणशक्तिर्नास्त्येव, परेषु सा प्रवृद्धा लक्ष्यत इत्येवं वक्तव्यम् ।
     रक्षतिर्हि नात्रार्थे प्रयुज्यते । इदंजातीयकेष्वधिकरणनिर्देश एव
      व्यवहारानुपाती ।
४११- रूढ्याऽस्पृश्यानामिति वक्तव्यम् । तथाकथितोनामिति विशेषणं तु विपेरी-
     तार्थमाह । तथा शब्दो हि सत्यवचनः, यथा वितथशब्दे
     अस्पृश्या इति तेषां मिथ्याभिलाप इति विवक्षति ।
४१२-स्वशब्द ‘आत्मवचन एकत्वे प्रयुज्यत आत्मवत् । एको नः सर्वेषामात्मेति,
    प्रत्येकं वाक्यपरिसमाप्तिरिति वैकत्वमुपपन्नम् ।
४१३-ऊर्मिषु महसूल्लोलकल्लोलावित्यमरादुल्लोलकल्लोलौ समानाभिधेयौ ।
    तेन लोलैः कल्लोलैरिति वक्तव्यम् ।
४१४-घुट परिवर्तने भौवादिक आत्मनेभाषः । घुट प्रतिघाते तौदादिकः
    परस्मैभाषः। एतयोर्द्वयोरप्यर्थः प्रकृते न सङ्गच्छत इति दुष्प्रयुक्तम् । तेन
    कण्ठो बलवन्निरुद्ध इति वक्तव्यम् । कण्ठो निपीडित इति वा ।
४१५-रुठि लुठि स्तेय इति भ्वादिषु पठितौ । लुठ विलोडन इति तुदादिषु ।
    प्रकृते स्तेयं विवक्षितमितिं लुण्ठितसर्वस्व इति वक्तुमुचितम् ।
४१६-पूर्णस्य शरच्छशाङ्कस्य चन्द्रिकाया इति वक्तव्यम् ।
    अल्पोर्थो बहुश्च शब्दडम्बर इति शारदानां वाचि लक्ष्यते न
    विशारदानाम्
४१७-सम्प्रदायादागतं साम्प्रदायिकं भवति । सम्प्रदायश्च गुरुशिष्यपरम्परयागत-
    मनुशासनम् । तेनैकतमस्मिन्निकाये इति वक्तव्यम् । अथ सधर्मिणां
    स्यान्निकाय इत्यमरः । एकधर्मवतां समूहो निकाय इत्युच्यत इति तदर्थः।



      १- सोद्योगाः।
      २- गुरुकल्पान् ।