पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/93

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

68ー वटेश्वरसिद्धान्ते मध्यगत्यधिकारे [अधिकार: I द्युगणादृते रवीन्दू ताभ्यामिष्टं ग्रहं चान्यम् ॥ बहुधा यः शशिन इनं रवेरिन्दुं करोति गणकः सः ॥ ५ ॥ अश्विन्यौदयिकानथवाऽभीष्टदिवौकसाभ्युदयकाले ।

साधयति दिविचरान् यो गणको मुख्यः स तन्त्रविदाम् ॥ ६ ॥

वारं विलोमविधिना स्वसप्तमाद् यः करोति संक्षेपात् ॥

द्युसदां च विलोमगतिं मध्यगतिं [वेति] विमलां सः ॥ ७ ॥

महदल्पगती द्युचरावन्योन्यं यः प्रसाधयेद् बहुधा । ग्रहमर्कमर्कमथवा करोति खचरं स तन्त्रज्ञः ॥ ८ ॥ अभ्युदयं प्रतिपाद्य ग्रहभुक्ति वेत्ति यो ग्रहाभ्युदयात् ।

बहुधा करोति तेभ्यो भावर्तान् यः स तन्त्रज्ञः ॥ ९ ॥

अन्य[ग्रह]भगणगुणाद् द्युगणात् प्रश्नागताक्षरादथवा ।

कुरुते यो ग्रहमिष्टं स च्छेदगुणापवर्तज्ञः ॥ १० ॥

Text of Ms. A :

[5] द्युगणादृते रवींदू ताभ्पामिष्टं ग्रहञ्त्रान्यं

वहुधा षः शशित इनं रवेरिदुं करोति गणकस्स्पः । [6] अश्वित्पौदाप्टेकातचवापीष्टदिवोकसाभ्पुदधकाले साधयति दिविचरान्पो गणको मुख्यस्स तंत्रविदां ।

[7] वारं विलोमविधिना स्वसृप्तमाद्यं करोति संक्षेपात्

घुसदां च विलोपागतिं मध्पागतिं विमलांशः ।

{8] महदल्पगती द्युचरावन्योन्यं यः प्रसाधपेद्वहुधा

ग्रहमर्कमर्कमथवा करोति खवरं स तंत्रज्ञः ॥

[9] प्रत्युदयं प्रतिपादं ग्रहभुक्तिं वेत्ति यो ग्रहाभ्पुदयात्र

बहुद्या करोति त्रेभ्पो भावर्तान्पस्स तंत्रज्ञः ॥ [10] अन्यभगणगुणाध्पुगणात्प्रस्नाहताक्षरादथवा कुरुते पो ग्रहमिष्टं त्तश्छेदगुणापवर्त्तज्ञः ॥ Ms. B: 5 बहुधा: 8 d खचरं