पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/78

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
परिच्छेदः ५]
५३
प्रत्यब्दादिशुद्धिविधिः



कालाग्निखरविशशीन्द्रगोनियतिसवितृगुहाजपितृवरुणाः ॥
हलिवायुयमा वाक्छीधनदनिरयभूमिवेदपरपुरुषाः ॥ ११८ ॥
मध्यमगत्या चैते सहस्रकिरणस्य सूरिभिर्गदिताः ।
स्वे स्वे दिवसे पूज्या दिनकरदासैर्विवृद्धये भक्तया ॥ ११९ ॥
यमकालनियतिहुतभुक्शस्त्राणां वासरा नेष्टाः ॥ १२० ॥

प्रत्यब्दादिशुद्धिविधिः पञ्चमः ॥







Text of Ms. A :

[118] कालाग्निखखरवीन्द्रमोनियतिसवितृगृहाञ्जपितृतृवरुणाः

हलिवापुयमा वाकुछीधनदनिरपभूमिवेदपरपुरुषाः

[119] मध्यमगत्पा चैते सहस्रकिरणास्प सूरिभिर्गदिताः ।

स्वे स्वे दिवसे पूज्या दिनकरदासैर्बिवृद्धये भक्तया

[120] यमकालनियतिहुतश्छस्त्राणां वासरा नष्ठाः ।

प्रत्यब्दादिशुद्धिविधिः पंचमः ।।


Ms. B : 120 b नष्टाः