पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/37

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२
[अधिकारः I
वटेश्वरसिद्धान्ते मध्यगत्यधिकारे

[ अन्यः सरलविधिः ]

बृद्ध्यहावमविशेषसङ्गुणाः प्रेतसूर्यदिवसा विभाजिताः ।
प्रोक्तवद्रविदिनैस्त्वहर्गणः सैकयातरविवासरान्विताः ॥ ५ ॥

[ अधिमासावमशेषयोः ज्ञातेऽहर्गणः ]

भूदिनैरधिकशेषमाहतं वाऽधिकैरवमशेषमेतयोः ।
संयुतिः शशधरद्युभाजिता स्यात्स्फुटं त्वधिकमासशेषकम् ॥ ६ ॥
गताधिकघ्नाः स्फुटशेषसंयुताः कुवासरा वा द्युगणोऽधिकोद्धृताः ।

[ सशेषयातावमदिनानां ज्ञातेऽहर्गणः ]

सशेषयातावमभूदिनाहतेर्युगावमैर्लब्धमहर्गणोऽथवा ॥ ७ ॥

[ भगणादिसूर्यस्य चन्द्रस्य च ज्ञातेऽहर्गणः ]

शशधरभगणघ्ने यातसूर्यद्युराशौ युगरविदिनभक्ते मण्डलादिः शशाङ्कः ।
त्रिकु[१३]हतदिन[कृद् jधीनेन्दुभाद्यर्धितोऽक्षं[५]र्हत इनगतवर्षेरन्वितः शुद्धयहानि ॥ ८ ॥
भोदयैर्गतखरांशुवासराः सङ्गुणा युगदिनेशवासरैः ।
भाजिताः कथितशुद्धिर्वजिताः स्याद् द्युराशिरथवैकसंयुतः ॥ ९ ॥


Text of Ms. A :

[5] वद्ध्यहावमविशेषसंगुणाः प्रेतसूर्यदिवसा दिवर्जिताः

प्रोक्तवद्विभजितास्त्वह । र्गणस्सैकपातरविवासरान्वितः ॥

[6] भूदिनेरधिकशेषमाहतं । वाधिकैरवमशेषमेतयोः

संयुतिः शशिधरद्युभाजिता स्यात्स्फुटं त्वधिकमासशेषकं ॥

[7] गताधिकघ्नाः स्फुटशेषसंयुक्ताः कुरामरा वा द्यगणोधिकोद्धृतः

सशेषयातावमभूदिनाहते द्युगावमैर्लव्दमहर्गणोथवा ॥ ॥

[8] शशिपरभगणघ्ने पातसूर्यद्युराशौ युगरविदिनभक्ते मंडलादिः शशांकः

त्रिकुहितदिनहीनौ ‘ ’ ष्टुभाद्यधितोक्षर्हत इवगतवर्षरन्वितः शुद्ध्यहानि ।

[9] भोदपैर्गतखरांशुवासरास्संगुणा युगदिनेशवासरैः

भाजिताः कथिवशुद्धिवर्जितास्स्पाद्द्युराशिरथवैकसंगुणः ।

Ms. B : 6 a भूदिनै°