पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/342

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्लोकाः 10-13 ] गोलवासना 319 उन्मण्डलमेव भूमिजं लङ्कायां चरकर्म नास्त्यतः ॥ तुल्यत्वमहर्निशोस्ततः' [लङ्कोदयानां ऊनाधिकत्ववासना] तस्यामक्षलवेष्वसत्स्वपि ।। १० । तिर्यक्रस्थितौ मेषवृषौ स्वकीयक़ान्त्या यतोऽल्पाभ्युदयौ ततस्तौ । क्रान्तेर्लघुत्वेऽपि पदान्तकं [भं कालेन दीर्घेण ऋजुस्थितत्वात्] ॥ ११ ॥* (Break) [स्वदेशोदयानां ऊनाधिकत्ववासना] । प्रथमान्त्यभचक्रपादयोश्चरखण्डोनदिनाङ्[घ्र]नोदयः ॥ द्वितृतीयकयोश्च तद्युजाद् विषये साक्षगुणे क्रमोत्क्रमात् ॥ १२ ॥ मकरादुदगायतं कुलीरात् प्रागायतं षट्कमस्मात् ॥ अहनि भपञ्जरभ्रमणात् [चिर]स्वल्पसमुद्गमो [भानाम्] ।॥ १३ ॥* Text of Ms. A : [10] तन्मण्डलमेव भूमिजं लङ्कायां चरकर्म नास्त्पतः । तुल्पत्वमहर्निशोस्ततः तस्पामलक्षवेष्वसत्स्वपि ।

[11] तिर्यक्स्थितौ मेषवृषौ स्वकीयक्रान्त्पा पतोल्पाभ्युदयौ ततस्तौ

क्रान्तिर्लघुत्वदृजुरन्त्पराल्पग [12] प्रथमात्र्पभञ्चत्क्रयादयोश्चरखण्डोनदिनाङिनोदयः द्वितृतीयकपोश्वतयुजाद् विषपे साक्षगुणे क्रमात्क्रमात् [13] मकरादुदगायतः कुलीनात्स्पात्प्रगायतषट्कमस्मात् यलनिमुभयंजरभ्रनणस्वल्पसंमुद्गतस्तत् 4. Cf: LG, iii. 12. 2. Cf. LG, iii. 13-14. 3. No verse seems to be missing here. 4. Cf. LG, iii. 15. 5. Cf: LG, iii. 16.