पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/339

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३१६ वटेश्वरगोले [अध्यायः 3

[ग्रहाणामस्थिरवृत्तानि ] स्वमन्दनीचोच्च[कjमण्डलानि सप्तोच्चवृत्तानि च पञ्च शीघ्रात् । तावन्ति चैषां प्रतिमण्डलानि दृक्क्षेपदृक्क्रान्ति[जमण्डलानि] ॥ २७ ॥ प्रत्येकसुष्णांशुमुखप्रहाणां [षट्सम्मितान्येव विमण्डलानिl। पञ्चाशदेवं कथिता सरूपा दिवौकसामस्थिरमण्डलानाम् ॥ २८ ॥ इति गोलबन्धः ॥ ३ ॥ Text of Ms. A :

[27] स्वमन्दनीचोश्चमण्डलानि सप्ताश्चवृत्तानि च पञ्च शीघ्रात्

तावन्ति चषां प्रतिमण्डल्पनि दृक्षेयदृक्क्रान्ति

[28} प्रत्पेकं मुष्णीशुमुखग्रहाणाम् ।

पञ्चादशदेवं करिता सरूपा दिवोकसामम्छरमण्डलानाम् । मोलबन्धः । । !. Cf: LG, ii. 31-32. [अध्यायः 3