पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/306

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेदः 1] चन्द्रच्छायासाधनम् 281 [ग्रहस्य दिनमानम्] स्फुटभुक्त्यसुसंयुताः सदा खरसाः स्पष्टतरं त्वहनिशम् ॥

द्युचरस्य समीरितं बुधैर्गणितस्कन्धविशेषभाजनैः ॥ १२ ॥

[चन्द्रच्छायासाधनम्] दिनशेषविधूदयासवैः सहिता रात्रिगतासवोऽप्यलम् ॥ · रविवन्नरचन्द्रदीपयोर्भा चन्द्रभ्रमेण भुजादि च ॥ १३।। प्राग्लग्नदृक्चन्द्रमसोर्विलग्नासभार्घदृग्रात्रिपयोविशेषात् । स्वभोदयैरुन्नतजासवो वा प्रभाद्यमेतैरहिमांशुवत्स्यात्। १४ ॥ [पूर्वापरकपालयोः चन्द्रस्य नतनाडीसाधनम्] स्वेष्टकालकृतमध्यलग्नतः प्राग् विधुः समधिकोऽल्पकोऽपरे । अन्तरे द्युदललग्ननाडिकाः प्राग्वदेव नतसंज्ञिकाः तयोः ॥ १५ ॥ Text of Ms. A : [12] स्फुटभुक्त्यसुसंयुताः सदा खरमा स्पष्टतरं त्वहर्निशम् द्युचरस्प समीरितं वुधैर्गणितस्कन्दविशेषभाजनै:

[13] दिनशेषविधूदयासवः सहिता रात्रिगतासवोय्पलम्

रविवत्रारकर्णदीप्तयोर्भा चंद्रभ्रमेण भुजादि च [14] प्राग्लग्रदृक्कंद्रमसो विलग्नशभावत्मृग्रात्रिययोरथान्तरः स्वभौदपैरुन्नतकासवो वा प्रभाद्यमेतैरहिमाशुवत्स्पात् ।

[15] स्वेष्टकालकृतमध्पलग्नतः प्राग्विधुः समधिकोल्पकोयरे अन्तरे द्युदललग्ननाडिकाः प्राग्वदेव ततसंज्ञिकाः तपोः

Ms. B: 12b खरसास्यष्ट° c°द्युवरास्फसमीरितं 13 a °विधूघासवस्सहिता b रात्रिगृता० ० रविवन्नर• d °र्मावन्दधमेण 14 a प्राग्लग्नदृक्श्चंद्रमसौ विलग्न° 1. Ms. B breaks off here. For the rest of the work Ms. A only has been used.