पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/304

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेद: I चन्द्रोदयः 279. तपर्नणभृतोः सभार्धयोः दिनशेषेऽस्तमयोऽसिते सिते ॥ भदलाधिकचन्द्रसूर्ययोः क्षणदाशेष इहैणलक्ष्मणः । ५ । [चन्द्रस्य चालनविधिः असकृत्कर्मविधिश्च।] अवधेर्गतयेयनाडिकागुणिता चन्द्रगतिः खषङ्[६०]दृता । फलहीनयुतो विधुः पुनः कालो दृग्विधिना स्फुटोऽसकृत् ॥ ६ ॥ [पौर्णिमाया चन्द्रोदयस्वरूपम्]

युतेनर्क्षः षड्भिर्हरितहरिणा स्पष्टहरिणः समः सम्पूर्णाङ्गः प्रवरवनितावक्त्रहरिणः ॥ 

उदेत्युच्चैः कान्त्या विदधततमस्कं कुवलयं रथा[ङ्गा]नां प्रेमद्विषि मुकुलिताब्जं कुवलयम्। ७ ॥ [पौणिमायां उदित वन्द्रस्य अस्तमितसूर्यस्य वा स्वरूपम्]] सितपर्वणि सान्थ्यगक्षितावुडुधामनि भदलाग्रसंस्थितौ । । तपनामृतगू सुहाटकपूथुघण्टाविव शक़दन्तिनः ॥ ८ ॥ Text of Ms. A : [5] तयनैणभृतौः सभार्धयोर्दिनशेषेस्तमयेसिते सिते भदलाधिकचंद्रसूर्ययोः क्षणदाशेष इहेणलक्ष्मणः

[6] अवधेर्गतवेयनाडिकागुणिता चंद्रगतिः स्वषद्गता

फलहीनयुतो विधुः पुनः कालो दृग्विधिना स्फुटोसकृत्

[7] पुतेनर्क्षे थद्धिर्हरितहरिणा स्पष्टहरिणः

समः सम्पूर्णाङ्गः प्रवरवनितावक्वहरिणः

उदेत्पुश्चैः कान्त्या विदधतमस्कं कुवलपं
रथानां प्रेमद्विषिनुकुलव्दाः कुवलयम्
[8] सितयर्वणि सन्ध्पः कृता वुडुधाम्नो भययाश्चसंती

तवनामृतगुसुहाटका पृथुघण्टाविव शुन्पदन्तिन: Ms. B: 5 a तपनैण० 6 a °तवेप° 6०°नपुतो 7 a षुतेनर्क्षष्षद्धिर्हरित० 8 a सितपर्वणि 8 b भयपाचं सं तौ i