पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/278

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेद: 3 स्थितिविमदधिविधिः 253 [वलनादिकर्म] चन्द्रवच्च वलनादिकाः क्रियाः [ग्रहणद्वयोः दिग्विपर्ययकारणम्]

भूप्रभां विशति [शीत]दीधितिः ॥

स्वग्रहे रविमिनग्रहे यतो दिग्विपर्ययकृतो ग्रहद्वयोः ॥ १० ॥ स्थितिविमर्दार्धविधिस्तृतीयः ॥ Text of Ms. A; [10] वंद्रयश्च वलनादिका क्रिया भूप्रभां विशति दीधितिः स्वग्रहे रविमिनग्रहे यती दिग्विर्यर्यकृतो ग्रहस्वतः । । स्थितिविमर्दार्धविधिस्तृतीयः ॥ ॥